पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२२ ओ शेष रहता है वह नतकसौत्क्रमज्या है, उरक्रमज्याखण्ड़ों से उसके चाप पूर्वोकपाल में और पश्चिमकपाल में नतासु होते हैं इति ॥३८-३४४०॥ टपपत्ति त्रि-१२ पक-इश पक इषक =इष्टहृति== इशङ्कु, प्रक्षक्षेत्रानुपात से १२ १२ त्रि.१२_पक.श्रिउत्तर गोल में और दक्षिण गोल में इष्टहृत में कुज्या को घटाने से , इछक इच्छाक और जोड़ने से कला होती है, उसको त्रिज्या से गुणाकर छ.ज्या से भाग देने से सूत्र होता है, उसका चाप उन्मण्डल से उन्नतकाल होता है, उसमें चर संस्कार करने से पूर्वं कपाल और पश्चिम कपाल में स्वदेश में उन्नतकल होता है, पूर्वागत सूत्र (नतकाल कोटिज्या) को त्रिज्या में घटाने से नतकाल की उत्क्रमज्या होती है, उत्क्रमज्य खण्डों से उसका चाप पूर्वोकपाल में और परिषम कपाल में नतासु प्रमाण होता है इति ॥३८ ३९-४०॥ इदानीं प्रकारान्तरेणोन्नतकालं नतकालं चाह स्वाहोरात्रार्जुन छायाकर्णेन भक्तायाः । विषुवत्करगुणाया व्यासपुंकृतेः फलं सौम्ये ॥४१॥ क्षयवृद्धिज्याहीनं युक्तं याम्ये घनुश्चरप्राणैः । सौम्ये युतं विहीनं याम्ये प्रागपरयोः प्राणः ॥४२॥ प्रन्ते गतावशेषाः फलमन्याया विशोष्य शेषस्य धनुरुत्मजीवाभिः पूर्वापरयोर्नत iतप्रणाः ॥४३॥ वा. भा.ज्यस्याश्छायाया दिनगतशेषानयनमिष्यते तस्याश्छायायाः छाया कणं कृत्वा तेन स्वाहोरात्राद्धे गुणयेत् । ततस्तेन स्वाहोरात्रार्थान छायाकरणंहतेन भक्ताया कस्या व्यासार्धकृतेः किं भूतया विषुवत्कर्णगुणायाः फलं ज्या भवति । तत्फलं सौम्ये गोले क्षयवृद्धिज्याहीनं याम्ये तयैव युक्त कृत्वा यद्भवति । तस्य धनुः भेण कायंस्तद्धनुस्तदैवसिकचरदलप्राणैः सौम्ये गोलेषु युतं याम्यैर्हनं कृत्वा प्रागपरयोः प्राणा भवन्ति । अह्नौ गता शेषं यथासंख्यमथोत्तरगोले क्षयवृद्धिज्या साम्न शुध्यति । तद्विपरीतशोधनेन यच्चापं तच्चरदलाद्विशोध्य गता दोषा प्राणा अवन्ति एवमुन्नतकूलानयनम् । अथ नतकालानयनं फलमन्त्यामपि विशोध्य यत्फल खंज्ञकं तिष्ठति । तदन्याया विलोध्य केषस्योक्रमज्यार्धे घनुः कार्यं तत्र या लिप्ताः ठेन शणा नता भवन्ति । अथ फतेऽत्याया विशोध्य व्यासार्धमधिकमेवावशिष्यते । चिकटवः अव्याधश्चायं वा त्रिज्याचाचे चतुष्पञ्चाशत्संख्ये या ज्या मताः