पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पिनाधिकारः ३२१ विपरीतमोघनेन तदुन्मंडलादवस्तदङ्गतरज्या तेन ज्यामघं योज्यते येन पूर्वाय - यतमूत्रात्रच्छिन्नस्य धनुषः गरो भवति । शरीरक्रमचपेनावनतः प्राग: प्रग्त्रस्त्रि उयानोधक या नको क्रमज्याया क्रमेण चषमत: क्रियते । यत उमं इयम: होशत्रवृत्तस्योभयतोपि नृल्यमवशिष्टम् । तं याम्योत्तरमंडलं यावत्तत्र च ननभावः नमसर्वमुपपन्नम् । गोले छायानयनं क्षेत्रेषु वैपरीत्येन योजयेत् क्रमोक्रमाभ्या- मिनि । एवं छेदेन च्छयानयनं प्रागुक्त तद्वैपरीत्याश्नतोन्नतळलानयनमभिधये- दनीं ज्याया यच्छायानयनं तवे परोयेन नतोन्नतकालानयनार्यमार्याश्रयमाह ।३८ ३६.४० वि. भा-त्रिज्या विषुवदन रॉन (पलकर्णेन) गुणिता, छायाकर्ण-भक्ता लब्धं सौम्येतयोः (उत्तर दक्षिणगोलयोः) क्षित्रिज्यया (इज्यया) हीनं युक्तं, व्यासार्धेन (त्रिज्ययः ) गुणितं स्वाहोरात्रार्जुन (घूज्यया) भक्त यल्लब्धं तस्य धनुः (चापम्) उत्तरगोले चरप्राणैः (चरासुभिः) युक्तं, याम्ये (दक्षिणगले) होने प्रागरदिनार्धयोः (पूर्वापरकपालयोः) दिनगतशेषप्राणाः (उन्नतासवः) भवन्ति, आप्तं (सूत्रं ) व्यासार्धात् (त्रिज्यातः) विशोध्य शेषं नतकालोत्क्रमज्या, उरक्रमज्याखण्डेस्तच्चापं पूर्वापरकपालयोनंतप्रासाः ( नतासवः ) भवन्तीति ३८-३-४०॥ अत्रोपपत्तिः पक -= "कर त्रि-१२ अय इष्टशङ्कु, ततोऽनुपातेनेष्टहृति: इछाक १२ १२ त्रि-१२_पक-त्रि , उत्तरदक्षिणगोसयोरिष्टहृतौ कूज्याया विक्षोघनेन योजने न ६छक इछक कला भवति, सा त्रिज्यया गुणिता बुज्यया भक्ता तदा सूत्रं भवति, तचापमु- न्मण्डलादुन्नतकालस्तत्र चरसंस्कारेण पूर्वापरकपालयोः संवदेश नूतकाल एव दिनगतशेषप्राणाः । प्राप्तुं (सूत्र) नतशतकोटिज्यासमं त्रिज्यातः शोध्यं तदा नतकालोत्क्रमज्या भवेत् । उत्क्रमज्याखस्तापं पूर्वापरकपलयोनंतप्राणा भवन्तीति ॥३८-३६-४०।। अध जन्नत काल को और गीतका को ठे हैं हैि. भा.-कन्या को पतकरं ये तु कर पातलं वे आय में वे यो स होता है सुखमें उत्तर और दक्षिख मेल में इन दो या दो बडापे और गोणे ठे यो फल होतर है उसकी त्रिज्या से शुला कर या खे ण देने के बो खल होता है उखडे ष में उखर नव में घट चुने है और बिल व जैव करने के बाद वह पवित्र कण में सिद्ध छ गैर लिखे हे से बचा () विश्व में इतर