पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२८ दिनगतशेषमाणः प्रागपरविनाशं योविशोध्याप्तम् । व्यासार्षात् शेषोत्क्रमजीवाचापं | नतप्रारणाः ॥४०॥ व- भा.- इष्ट दिने इष्टकाले यां छायामुद्दिश्य कश्चित्कालं पृच्छति तस्मात्कालिकश्छायाकर्णः कार्यः ततस्तेन छायाकर्णेन विषुवत्कर्णहशं त्रिज्यां विभजेत् । लब्धं छेदो भवति । याम्योत्तरगोलयोर्यथासंख्यं क्षितिज्यया हीनं संयुतं कृत्वा व्यासार्धेन गुणयेत् । तत: स्वाहोरात्रार्धेन विभजेत्। लभ्यते तस्य प्रसंज्ञा तस्य च चापं कृत्वा चरदलप्राणेभ्यो विशोधयेत् । शेषप्राणा दिनगतशेषा भवन्ति। एवं दिनगतशेषानयनमथ नतकलानयनं विशोध्याप्तं व्यासात् । यद्याप्त- संज्ञा त्रिज्यातो विशोचयेत् । शेषा प्राणा दिनगता शेषा भवन्ति । एवं दिनगतशेषा नयनमथनतकालानयनं विशोध्याप्ताद् ब्यासार्धात् तदाप्तसंज्ञां तत्रिज्यातो विशोध्य शेषस्योत्क्रमज्याधैश्चापं कार्यं तत्र या लिप्ताः तवक्षी प्राणा भवन्ति। अत्रापि यद्विपरीतशोधने आप्तमानीतं तत् व्यासात्रं योजयेत् । तदुत्क्रमज्या व क्रमजपाभिरुक्तत्रतयंम् । तल्लिप्तासंख्श नतप्राणा भवन्त्यत्र वासना, यथाकाला छायानयनं प्रभवत्पदशतमेवं छायातो वैपरीत्येन कालानयनं सिद्धमथानेनाद्यात्र येण प्रदश्यते । तद्यथा भूमध्याद्रविपृच्छया कर्णस्य द्वादशकोटेविषुवत्कर्णः कर्णः इष्टशंकुकोटे इत्येवं स्थिते प्रथमे द्वादशको गुणकारो द्वितीये भागहारस्तुल्यत्वा नाशे कृते छायाकर्णहता विषुवत्कर्णेन संगुणय्य त्रिज्यालब्धं यत्र छेदो त्रिज्यया- हीनमुत्तरगोले दक्षिणे युक्त क्रियते । येनोग्मंडलाक़न्तरज्या स्वाहोरात्रनिष्पन्ना भवति तस्या व्यासार्घवृत्तपरिणमने नै राशिकमेवं गुणितं व्यासार्धेन स्वाहोरात्रायं भक्तमिति ततो यल्लब्धं तज्ज्यारूपं व्यासार्धपरिणतं रव्युन्मंडलान्तरं तच्च चापरूपं तदैवान्तरं स्वाहोरात्रपृष्ठे भवति । तदुतरगोले चरप्राणैरुपचीयते । स्वक्षितिजस्याधः स्थितत्वात् । दक्षिणगोले न्यथा तेनोक्तमुत्तरगोले युक्त' याम्ये हीनं चरप्राणेंदिनगतप्राणा दिनार्धयोः प्राग परयोरिति। यत्रः पुनश्छेदः क्षितिज्ययाऽत्यल्पो भवति । तत्रमंडलक्षितिजांतरे रविवर्तते । यदश्व क्षितिजादुपरि रवि यावत् अतस्तत्र विशोध्य क्षितिज्यातः शेषं क्षितिध्यायाः संड रब्युन्मंडलन्तरस्थं भवति । तदुव्यासार्थं परिणामं कृत्वा यावच्चापं क्रियते । तावदुन्मंडलार्कयोरन्तरे स्वाहोरात्रवृत्तप्राणा भवन्ति । तांश्चरदप्राणेभ्यो विशोध्य दिनगताः शेषा वा प्राणा भवन्ति । यत उन्मंडल- क्षितिधमंडलयोरंतरं चरदलप्राणा: अत उपपत्तं दिनगतशेषानयनं । अथ नतकाला नयने वासना यत्तदाप्तसंज्ञातुल्यमवशिष्यते । यतदकपलक्षितास्वाहोरात्रवृत्त श्रवणं नपूर्वापरायतं सूत्रं भवत्। बुदतान्नतोत्क्रमज्यामित्यस्य सूत्रस्य वासनाया- स्तत्रषरचिनस्य धनुषो यः शरः स भवतीत्यर्थः तस्य ज्याखंडस्य यावदुक्रमेण पाप्त्रलिप्तानमन्ते तावद् दिनदसं विवस्वत उत्तरं प्राज्ञा भवन्तीत्युपपन्नं यदाष्ठं