पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रश्नाधिकारः ३२३ प्राणाः भवन्यत्रेयं वासना वैराशिकत्रयेण भूमध्या ध्यानयनं तद्यया यदि छाया कर्णस्य द्वादशिकाकोटि: तदुब्यासअॅक्रर्णस्य किमिति फलं वृङ्कच्छेकुःततो द्वितीयं यदि द्वादशांगुलाया: कोटि: विषुवत्कर्णः तद्वृहच्छुकोटेः क इति फल छेदः । ततस्तृतीय यदश्वाहोरात्रवृत्तेः एव छेदः तद्व्यासर्घवृत्त कियानिति फलं ज्या भवति । एवं स्यिते प्रथमे द्वादशक्रो गुणकारो द्वितीये भागहारः क्षितिजाऊन्सरस्थितस्य स्वाहोरात्रवृसखंडस्य व्यासार्धवृत्तनिष्यन्ना ज्या भवतीत्ययं:। उत्तरगोले ततः क्षयवृद्धिज्या विशोध्यते । क्षितिजस्याधः स्थितत्वाद् दक्षिणे या ज्या उन्मंडलस्मयाः स्थितत्वाचैनाकमंडलान्तरज्या भवत । तस्याश्चापं तदक्षरे स्वहोरात्रवृत्तखंड तच्चरप्राणैरुत्तरगोले उपचीयते । दक्षिणेऽन्यथा येन क्षितिजास्त्रभृति दिनगता शेष: प्राणा वा भवन्ति शेषं पूर्ववत् । ननकालानयने यद्यत् फलं स ज्या तामन्यात विशोध्य शेषज्याखंड प्राच्यदञ्चितपूर्वपरायतसूत्रावच्छिन्नस्य धनुषः शरो भवति । तेनक्रमचापशरानयनवसना शग्वद्योज्याः यदा फलक्षयवृदिज्या न शुध्यति, तदा विपरीतशोधनदिका वसना प्राग्वत्तक्रालानयने फ नमंत्याया विशोध्य यदिव्यासार्धमधिकमवशिष्यते तदपि चापक रणवासना प्रग्वदेवोपपद्यते । यथा स्थितं सर्वं गोले प्रदर्शयेदिति । इदानीं यदुन्नतकालाद्यायाश्छायानयनमुक्त तद्वैपरीत्येन नतळालानयनमार्याह ।४१-४२-४३॥ वि. मा.-विषुवत्कर्णगुणाया (पलकर्णगुणितायाः) व्यासार्धकृतेः स्वाहो- रात्रार्धेन (युज्यया) छायाकर्णेन च भक्तायाः फलं प्राप्त तत् सौम्ये गोले (उत्तर गोले) क्षयवृद्धिज्यया (चरज्यया) हीनंयाम्ये (दक्षिणगोले) युक्तं यद् भवेत्तस्य धनुः (चापं) सौम्ये (उत्तरगोले) चरप्राणैः (चरासुभिः) युतं, याम्ये (दक्षिणगोंले) विहीनं तदा प्रागपरयोः (पूर्वापरफलयोः) अन्हो दिवसस्य गतावशेषाः प्राणः (उन्नतकालासवः) भवन्ति । फलं (पूर्णगतं) अग्रय या विशोध्य शेषयोत्क्रमज्याभिः (जरक्रमज्याचष्टेः) धनुः (चापं) कार्यं तदा पूर्वापर- कपालयोनंतासवो भवन्तीति ॥४१-४२-४३-। अत्रोपपतिः क. भट्टाछु = 'बलि खानुगतेनेति = "ई -"१२ = पुक नेि ततो रसमा यषीष्टसिसंस्मते तदा . १२ इफ ईक पक. त्रि.नि_. त्रि' त्रिज्यया कि समगच्छतीप्टान्या क. द -=सम् तत उत्तर ५ ई., दक्षिणगोलक्रमेण इष्टान्त्याबरज्या==सुत्र। एतच्चापं सुत्रष्पं, उत्तरदक्षिण गोलयोः सुत्रलापtषरासु=पूर्वापरासयोर्विनवतायाशास्त्रकाराः । तथा