पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१८ ब्राह्मस्फुटसद्धान्त द्वादशवगंमत्यनेन कर्णतश्छायानयने प्रकारचतुष्कम् । छेदजन्यशकुनः प्रकार द्वयं सिद्धमेव तेनात्र छेदतश्छायानयने षट्प्रकाराः । ज्या स्वाहोरात्रार्धघातहृते- त्यादिनैकः प्रकारः कर्णवशतः लम्वगुणो वा घातः शङ्कुरित्यादिना शङ्कुतो ‘दृग्ज्या द्वादशगुणिते’ त्यनेन 'गुणितं वा द्वादशभि' रित्यादिना च प्रकारद्वयम् । घतो वाऽर्कगुण इत्यादिना शड्कुतः पुनः पूर्ववत् प्रकारद्वयम् । भक्ता ज्ययाऽथवान्त्या दिनार्धकणहता कर्ण इत्यादिना कर्णत एकः प्रकारः। इष्टान्स्यायाश्छाया नयनेऽपि प्रकारषटकम। पूर्वमिष्टहृतेश् चत्वारो भेदा इष्टान्याय द्वौ भेदाविति षड्भेदा येभ्यश्छायानयने षत्रिंशदानयनानि भवन्तीति ॥३७! अत्रोपपत्तिः क्षितिजाहोरात्रवृत्तयोः सम्पातोपरिगतं ध्र,वश्रोतवृत्तं नाडीवृत्ते उत्तरगोले पूर्वस्वस्तिकादघो दक्षिणगोले चोपरि लगति तद्विन्दुभ्यां पूर्वापरसूत्रस्य समानान्तरे रेखे कार्यं तदुपरीष्टस्थानस्थितग्रहोपरिगतश्रु वप्रोतवृत्तनाड़ोवृत्तयोः सम्पाताल्लम्ब- रेखे गोलयोरिष्टान्ये। मध्यान्हकाले ग्रहो याम्योत्तरवृत्ते भवति तेन ग्रहोपरि ध्वश्रोतवृत्तं याम्योत्तरवृत्तमेव तस्य नाडीवृत्तस्य च सम्पूतो निरक्षखस्वस्तिकम् । समानान्तररेखयोरुपरि निरक्षखस्वस्तिका लम्बरे गोलयोरन्त्ये । इष्टस्थानस्यग्रहो रिश्नवश्रोतवृत्तनाडीवृत्तयोः सम्पातान्तिरक्षोर्वाधररेखोपरिलम्बो नतकलया, तन्मूलान्निरक्षखस्वस्तिकं यावन्नतकालोत्क्रमज्या, निरक्षखस्वस्तिकात् समानान्तररेखां यात्रन्निरक्षध्वघररेखाखण्डमन्त्याऽस्ति, नतळलज्जमूलात् समानान्तररेखां यावन्निरक्षोध्र्वाधररेखाखण्डमिष्टान्त्या तुल्याऽस्ति, अन्यायां यदि नतकालक्रमज्य विशोध्यते तदा संवे। नतकालयामूलात्समानान्तररेखां यावन्निर क्षत्रधररेखाखण्ड) ष्टान्या भवतीति गोले स्फुटमेवावलोक्यत इति सिद्धान्त शिरोमणा ‘नतोत्क्रमज्या शर इत्यनेन हीनाऽन्यका वा ऽभिमतान्त्यका स्यात्' चित्यनेनाऽऽचार्योक्तानुरूपभेव कथ्यत इति ॥३७॥ अब प्रकारान्तर से इष्टान्त्या को घर छायानयन भेदों को कहते हैं। हिं. भुः-अन्त्या में नाकाल की ठतमज्या को घटाने से इष्टान्या होती है. अन्या भर इटन् के साथ इष्टहृति पृथछः प्रकार की होती है; सर्वान् थेइद्दतके चार प्रकार और अन्रया के दो प्रकार‘बीवा क्षयवृदिज्या युत होना' इस से एक प्रकार‘अन्या गलोकमध्या हीना अथा’ इस से द्वितीय प्रकारइस तरह इष्टान्या ने दो प्रकार, दोनों इष्टन्यायों से "या स्वाहोरात्रार्धगुण व्यासमंविभाषितऽघवा वेः' इसी से इष्टहृति के दो प्रकार ‘कनाधिकस्य बीवा क्षाहोरात्राव्रसंगुणि' इव से वेद का एक प्रकार‘च दलाल नेत्रय’ इत्यादि से द्वितीय प्रकार, इस तरह इष्टान्स्या के दो प्रौ९ इष्टहृति के चार लियों में वे : होये हैं। इनोऽजसकगुरूः' इ8 से तग विखुवंविभक्तवेदों का इस जे ख के दो , आचार्य एवं इस से आयकर्तानियन का एक प्रकार, हा द्वादञ्च