पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रश्नाधिकारः ३१७ शेषाल्पाद् इत्यादिना एकछेदो जीवा । क्षयवृद्धिज्यायुतहीना ज्येत्यादिना द्वितीय छेद तथानेनै व सूत्रेणैक्र उया। अथ नतकालाच चदलनतोत्क्रमज्यामित्यादिना एकश्छेदः अस्या नतोत्क्रमज्याहीना ज्येत्यादिना प्रावदेनां स्वाहोरात्रतां वप्रासबून विभजेत् । फलं द्वितीयछेदो भवत्येवं द्वाभ्यां ज्याभ्यां सह षड्वेद इति । अथ छाया नयनानि प्रदश्यन्ते । तद्यथा छेदोऽत्रलम्बकगुण इत्यादिना एकः शंकानयनप्रकारः विषुवत्कर्णाविभक्तछेदो वा द्वादशाहतः शंकुरिति द्वितीयं एवं शंक्वानयनयं व्यासाची छेदहतमित्यादिना एकछायानयनप्रकारः । एवं शंकुट्टयेन कर्णचतुष्टयेन षट् छाया नयनानि । एकस्माद् द्वितीयादप्यन्यानि षडेवेवं द्वादश भवन्ति । तथा ज्यातो ज्या स्वाहोरात्राघंघातहतेत्यादिनैकः कणैः गुणो वा घातहृतेत्यादिनैकः कर्णः गुणो वा घात इत्यादिनैकः शंकुतो वार्कगुण इत्यादिना द्वितीय: श: पुनरनेन शकृद्येन गुणितं वा द्वादशभिव्यसार्धमित्यादिना छायाकारद्वयं भक्ता ज्ययाथवेत्यादिना चतुर्यः कर्णःएवं ज्याइचत्वारः कर्णः। द्वौ शं एभि षभिः षड्ड्यानयनानि एवं छेदानि ते द्वादशभिः सहाष्टादशछयानयनानि भवन्ति । उन्नतघटिकाभिनंत घंटिकाभिरध्यष्टादशैव । चेदज्यानां तुल्यत्वादेवं षत्रिंशद्वाचार्येणोपवेशिता अन्य- थापि कलयितु शक्यते । परमार्थतया च नतोन्नतपीटकानां क्रमोक्रमज्ये एव कारणमत्र । प्रथमस्तु छायाक्षेत्राणां प्रदर्शनायोन्मंड्रॉक्षितिजांतरस्थे रवो ब्याडेदो तौ छेदसंख्यात पतितो न भवतो यत उन्नतघटिकाभिरानयनं प्राग्वदेव तयो सिखें विपरीतशोधनं चोन्मंडलादधः स्थितत्वाद्रवेर्गणितवासनया युज्यते एव । एवाधोमुखी यतस्तदा क्रमज्या। अतोऽयमेवायं आचार्येण सूत्रितो बालयुक्त्या।तेनोक्कमल्पप्रलभूत वा यदि बहवश्चरदलासव इत्यादिकमार्यासूत्रं गोले प्रदर्शयेत् । स्वाहोरात्रहरुमंड- तयोरिति गतशेषनता घटकाछयातो यो वेत्तीत्यस्य प्रश्नस्योत्रमयत्र णाह ।३७। भविः भा.घ्नतकालोत्क्रमज्यया होनाऽन्त्या ज्या (ष्टान्त्या) भवतीनं द्वाभ्यामन्वेष्टान्त्याभ्यां सह बेदः (इद्दतिः) पृथक् षट् अत्र तु वेदस्य चत्वारः प्रकारा अन्यायमा प्रकारद्वयस् । जीवा क्षयडिज्यातहीनेत्यनेनैकः प्रकारः। अन्त्या नोक्रमज्याहीना ज्येत्यनेन द्वितीयः प्रकारः । एमिष्टान्त्यायाः प्रकार द्वयम् । दास्यामिष्टान्रथाभ्यां 'पृथा स्वाहोरात्रार्थगुणा घ्याखार्घनिभाविताऽधया वेदः' अनेनेष्टहृतेः प्रकारद्वयम् । वनाधिकस्य बीवा स्वाहोरात्रार्थखलितेत्यनेन वेदस्यैकः प्रकारः। ‘युदलान्नतोत्क्रमज्या' नित्यादिना तोगः प्रकाराः। एवमत्रे ष्टान्यया द्वाविष्टहृतेश्वरो बखोगेन षड् भवन्ति ’वेवोऽबसवनगुरूःअभंग विजुषत्कर्णाविभवेदो वा' इत्वनेल श्वः श्रव। बाखार्य बैटरिया मेनच्याकलूनयमस्वैः । मूख्या द्वावयेित्यनेन द्वाभ्यां षड्भ्यां याया: प्रकारद्वयम् । लुलिी या द्वादश्वजिरित्यनेन द्वाभ्यां कन्यां सकलविधने प्रण्डवय। मैथता गुइलाखा बिगवंङमयापि भरतनाकलने एक भव : । एवं क्षाकवचने शरणङ्गम् । न च