पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६४ ब्रह्मस्फुटसिद्धान्ते १२xत्रि इअन्या ='ततो दृग्ज्या त्रिजोवे रविसङ्गुणे तेशङ्क्लवृते भाश्रवणौ मछाक अस्य भवे समितिभास्करोक्त्या = = इछाकर्ण=- १२XX मछाकxडू १२xत्रि इष्टशङ्कु १२x त्रि इदं _मछाक+ह्= मछाक. अन्त्या . ह्य् अन्य इट्स इअन्त्या इंह्-एतावतऽऽचायत इअन्या मुपपन्नमिति, सिद्धान्पशेखरे "प्रद्याऽथ युदलोत्यकर्णगुणिता छेदोधुता वा ४ तिः स्यादन्त्याऽपि दिनार्धकणंगुणिता ज्यप्ता च कणऽश्रये" त्यनेन श्रीपतिनाऽऽचाय क्तमेव कथ्यते इति ।३५।। अब प्रकारान्तर से इष्टच्छायाकर्ण साधन को कहते हैं। हि माहृति को मध्यच्छायाकर्ण से गुणाकर इष्टहृति से भाग देने से इष्ट च्छाया र्ण होता है, अथवा अन्या को मध्यच्छाया कर्ण से गुणकर इष्टारया से भाग देने से इदच्छया कर्ण होता है इति ।।३५।। त्रि. १२ मध्यशङ्कु तब अनघत करते हैं यदि हृति में मध्यशङ्कु पाते हैं तो इष्टहृति मछ मशै. इदं. में क्या इस से इष्टशङ्कु आता है । "ठूS= इष्टशै. इसमें मध्यशङ्के को उत्यापन देने से न→ १२ इशी त्रि. १२. इह – त्रि. १२ . इमन्त्य :इष्टशङ्कं तब अनुपात से अयक. ङ अछाक अन्य —त्रि. १२. मछाक , हृ _मञ्चाक. ह—मछाक. अन्या :- हे इयाफएँ त्रिी १२- इदं इदं इ अन्या इह == = क्षुन्या इससे आचार्योक्त उपपन्न हुमा, सिद्धान्तशेखर में “प्राचार्य कृइत्वर्ण- गुणित" इत्यादि संस्कृतोधपति में लिखित पव से श्रीपति-आचार्य (जह्मगुप्त)क्त ही को कहते हैंइति ॥३५ इदानीं प्रकारान्तरेणेष्टहृतिमाह बलान्नतोमयां स्वाहोरात्रार्धसङ्ग. विभजेत् । यसअॅन फ़सोन दलान्यथाऽथवा केवः ॥३६॥ ग.भा.–यस्मिन्नभीष्टकाले छया क्रियते गते दिनखेषे वा तस्य कालस्य