पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रश्नाधिकाः ३१५ दिनार्द्रस्य चान्तरे यावत्यो घटिका: ताः दिनदलोन्नता उच्यन्ते । तासां प्राणोकृता नामुत्क्रमेण या जोखा भवति सा नतोक्रमण उच्यते । ततस्तां युदलान्ननोक्रम ज्यां स्वाहोरात्रार्धेन संगुणश्य ६मासार्धेन विभजे । ततो यत्फलं तेनोना द्य दनन्त्य- ज्या छेदो भवति । छेदेन च छायानयनानि पूर्वदर्शनघटिका पंचदशघटकांप्रोऽधिका भवन्ति । तदा पंचदशानां घटिकानामुत्क्रमज्या त्रिज्या भवति । शेषघटिकानां क्रमज्यां कृत्वा तया संयुता त्रिज्या दोषमुक्तवदित्यत्र वासना स्वाहोरात्रवृत्तेऽङ्ग लक्षितचिह्न सूत्रस्यैवमग्न बदध्वा द्वितीयमग्नयाम्योत्तरमंडलमध्ये नापरस्यां दिशि नीत्व तावत्येवोङ्किते स्वाहोरात्रवृत्तिप्रदेशे बध्नीयात् त् पूर्वापरायतं सूत्रं यावद् स्थितं भवति । तत्परिच्छिन्नस्य स्वाहोरात्रवृत्तधनुषो यः शरः सा नतोक्रमज्या युदलांत्यज्या सूत्रे भवति । व्यासार्धवृत्तनिष्पन्नाः । अतः स्वाहोरात्रवृत्त परिणा म्यते । यदिध्यासर्घवृत्त एतावती तत्स्वाहोरात्रवृत्ते कियतीति फलं स्वाहोरात्र निष्पन्ना नतोत्क्रमज्या भवति तयोना यावद्धृदयांत्यज्या क्रियते तावच्छेदतुल्यं युद लांत्यज्याखण्डमवशिष्यते सैवात्र घटिकानां स्वाहोरात्रनिष्पन्दा ज्या भवति। स्त्र क्षितिज्या पुनः पंचदशघटिका भवन्ति तदा रविरुन्मंडले गर्तते । तत्र नतोक मज्या त्रिज्या भवति । यावत्स्वाहोरात्रवृत्त' परिणाम्यते । तावत्स्वाहोरात्रार्धमेव फलं भवति । पंचदशभ्योऽधिका नतघटिका भवन्ति । तदा क्षितिजन्मंडलयोरन्तरे को वर्तते । तत्रोन्मंडलादधः पुनः क्रमज्या प्रवर्तते । अत्र पंचक्खषटिकाभ्योऽधिक घटिकानां क्रमज्या व्यासत्रं योज्यते । येनाकंवृ दलांतरस्थितानां भटिकानां स्वाहो रात्रवृत्ते नतोक्रमज्या भवति । तस्मादुपपन्नं यथा स्थितं गोले प्रदर्घवेदिति । इदानीं नतकालज्य्नयनमंत्यया छेदं छायासंस्पां चार्चयाह ॥३६॥ वि. भा.-वृदलाद्य नतोक्रमज्या भवेदयदिष्टकाले मध्याह्नवो नत कालस्तस्योत्क्रमज्या या तां स्वाहोरात्रार्ध (दू ज्या) सङ्ग एणां ब्यासार्मोन त्रिज्यय) विभजेत् फलेन होना युदलान्त्यज्या (हृदिः) अथवा (प्रकारान्तरेण) वेद:(इष्टद्दतिः) भवेदिति ॥३६॥ क्षितिजाहोरात्रवृत्तयोः सम्पातोपरिगतं ध्रुवप्रोतवृत्त गाड़ीवृत्तं अत्र सगति तदिन्दोः पूर्वापरसूत्रस्य समानान्तरारेखा आर्या तदुपरि निरभक्षस्व स्तिकास्सम्ब रेखाऽन्त्या, ग्रहोपरिंगतधृव प्रोतवृत्तनाड़ोवृत्तयोः सम्पातास्समरेश चेष्टान्पा, हो परिगतत्र वनोतवृत्तनाडीवृत्तयोः सम्पातान्निरत्रोषरसूत्रोपरिलम्बो नतावब्या तन्मूलान्निरक्षसस्वस्तिकं यावन्नतोकमवाऽस्त, नोत्कमप्यनाऽष्टान्या भवताततोऽनुपाने ‘यदि त्रिज्यवेष्टन्त्या सभ्यते तदा वृष्या सिबिति' ष्टुतिः इष्टान्त्या. . = (अग्न्था--नतमण्य) - अ. म्