पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१० ब्राह्मस्फुटसिद्धान्ते वा भा.-अल्पा दिनगता शेष वा उत्तरगोले यदा प्रश्नघटकानां प्राणा भवन्ति । तदैवसिकचरदलप्राणेभ्यः तदा विपरीतशोधनं कार्य कृते च येऽघिकाअ- दलप्राणश्च भवन्ति तेषां क्रमज्या कार्या सा जीवेत्युच्यते । ततस्तां स्वाहोरात्रार्जुन सगुणय्य व्यासाचें । विभजेत् । फलं हृत इत्युच्यते क्षितिजाहृतयोना कार्या स छेदो भवति । क्षयवृद्धिज्या जीवना सती ज्याख्या भवति । अथ प्रश्नकालच रदलेन ममो भवति । तदा क्षितिजैव छेदः क्षयवृदिज्यावज्ज्या भवति । उक्तवच्छेदमिति छेदेन ज्यायाश्च यथा छायनयनानि प्रागुक्तान्येवमत्रापि काले कार्याण्यतइचोत्तर गले सम्भवन्ति । यत उक्त शेषप स्याद्भवति इति अत्रेयं वसना उत्तरगोले गतकलाच्छेषाद्वा तच्वरदलकालो विशोध्यते । यत उन्मंडलोपरि रवेरघश्च स्वाहो रात्रवृत्तखंडस्य यः शलाकाया अधः स्वोदयास्तसूत्रे स्थितं स्वक्षितिजादुन्मंडलस्यो- परिस्थितत्वाद् दक्षिणगोलेऽन्यथाऽतस्तदन्तरं विशोध्यते । तच्चान्तरं क्षितिजा तस्मादुपपन्नं यदा पुन: तदेव स्वाहोश्राद्धं व्यासार्थं परिकल्प्यते तदा क्षितिजापि क्षयवृद्विष्या तदनुसारिण्या तयापि त्रिज्यायुतविहीना सौम्येतरगोलयोरन्त्या युज्यत एव वासनातृदयत्वात्तदप्युपपद्यते । युदलत्यज्यान्ययोरभिघानमग्न युज्यते यतः सेव परावृद्धिः तत्र दिने तयोविषुवद्दिने युतः क्रान्त्यभावादु । व्यासार्धतुल्यं स्वाहो- रात्रार्धक्षतिजोन्मंडलयो संयोगात् । तत्र दिने चरदलस्याभवः प्राच्यपरैर्वा निरक्ष स्वदेशयोरुदयास्तसूत्रं तस्मात्तस्यासर्बमेव युदलांत्या ज्यांत्या च सर्वेमेव तदुगले प्रदर्शयेत् । निरक्षदेशे तूत्तरेणोपपद्यन्ते सर्व एव छायानयनप्रकारा इति । इदानीं युदलांत्यज्यछायानयनार्थमार्याद्वयेनाह ॥३३ वि. भा–यदि प्रश्नासूनां (इष्टासूनां) संख्या अल्पाः, चराशंसवो बहवः स्तदोत्तरगोले चरासुभ्य इष्टासून् विशोध्य शेषस्य वा सूत्रसंज्ञा स्यात्, स। युज्या गुणा त्रिज्याभक्ता । तदा कला भवेत्। तया हृतयोना क्षितिजा (कुज्या) छेदो भवेत्। क्षयवृद्धिज्या (चरज्या) जीवोना (सूत्रसंज्ञया हीना) तदेष्टान्त्या स्यात्तत इष्टहृत्यन्त्याभ्यां शेषं शङ्कादिसाधनं पूर्ववत्कार्थमिति ।।३३।। अत्रोपपत्तिः ‘यत्र क्वचिच्छुद्धिविघो यदेह शोध्यं न शुध्येद्विपरीतशुद्धी' इत्यादिभास्कर फचितविधिना विलोमशोघनेन स्फुटैवास्ति, सल्लाचार्येणा “अल्पीयांसो भवेयुः वितृचरदलादिष्टकालासवश्चेत् सौम्ये गोले तदानीं चरदलसमयात् पातयित्वे- ष्टकालस । कार्या शेषस्य बवा चरशकलगुणस्तद्विहीनोऽन्त्यका स्यात् त्रिज्या भक्ताऽथ सैव बृगुणा विगुणिता वेद इष्टः प्रदिष्ट:" प्येवं ऋच्यते, सिद्धान्तशेखरे औपतिना "अभीष्टप्राणश्चेद्धरक्षकसतः स्मुस्त्वनखिका उदगमो पात्याश्च शकतो ज्या घरगुणः। तयोनत्रिज्याप्ता दिनगणगुणोऽसावभिमतो भवेच्चे यस्तस्मात् कथितविधिना स्त: अबणमे’नेन अशोक्तमेवोक्तमिति ॥३३॥