पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रश्नाधिकारः ३११ अब इष्टछेद भर इष्टान्त्या के विषय में विशेष कहते हैं। हि- भा.-यदि इष्टासु की संस्था अल्प हो और चरार्धासु की संख्या अधिक हो अर्थालु चरासु यदि इष्टासु से अधिक हो तो उत्तरगोल में चरासु में इप्टासु को घटाकर क्षेत्र की बीवा सूत्र संज्ञक होती है, उसको युज्या से गुणा कर त्रिज्या से भाग देने से कसा होती है, कुज्या में उसे घटाने से इष्टंति होती है, चरज्या में जीवा (सूत्र) फ भटाने से इष्टान्या होती है, तब इष्टहृति और इष्टान्य से पूर्ववत् शङ्कु आदि का साधन करना चाहिये इति ॥३३॥ उपपत्ति 'यत्र स्वविद्युदविधो यह शोष्यं न शुध्येद्विपरीतशुदपा’ इत्यादि भास्करचित विधि से विलोम शोधन से स्पष्ट है, लल्लाचायं ‘अल्पीयांसो भवेयुःइत्यादि संस्- तोपपत्ति में लिखित श्लोक से आचार्योक्तानुसार ही कहते हैं । सिद्धान्तसर में श्रीपति ने अभीष्टप्राणश्च स्वरशकलतः इत्यादि संस्कृतोपपत्ति में सिविल इनोड से, लल्लोक्त ही को कहा है इति ।।३३॥ इदानीं हृत्यन्त्ययोः साधनमाह स्वाहोरात्रार्षमुदग्दक्षिणयोः क्षितिजया युतविहीनः चुवलान्ट्यन्या त्रिज्या क्षयवृत्रिज्या युतोनाऽन्त्या ॥३४ वा.भा-इष्टदिनस्वाहोरात्रयं तदैवसिक क्षितिज्यया मेष दो युतं तुलादौ च हीनं युदलान्तरज्या भवति । एवं क्षयवृद्धिर्यया युतव्यासार्हमुत्तरगोत्रेऽन्त्या भवति । दक्षिणगोले हीनमन्त्या I भवति । विषुवदिने युदलमन्यज्याध्यासाधं तुल्ये भवत इत्यत वासना पूर्वविन्यासे निरक्षोदयःत्सूत्रस्याधः शलाकया सह यत्र संपातस्तत्र सूत्रस्यैकमन बद्ध्वा द्वितीयमग्रमूध्वं नीत्वा याम्योत्तरमंडसस्याहोरात्र मंडलयोः संपाते बध्नीयत्। तत्स्वाहोरात्राद्धं सादेशे तियंस्थितं भवति । तत्र निरक्षोदयास्तसूत्रयोरन्तरमुत्तरगोले योज्यते । ततो व्याखTषं कृत्वा बिभषेप फस बृहच्छकुभं भवति । अत्र वासना त्रैराशिकद्वयेन यदिष्यासार्घवृत्ते एतावत् ज्या तत्स्वाहोरात्रवृत्त कियतीति फलं वेदः । ततो द्वितीयं यदि स्याताम्रकर्षस्य लंबGश कोटितदस्य सव्यबस्य इ कोटिरिति फलं गृहच्चंदुस्तस्मादुपपन्नं यथास्थिते क्षेत्रे प्रदर्शयेदिति ज्ययैवान्येन प्रकारेण संमानयनमार्यार्षीनाह ॥३॥ वि. भा.-उत्तरदक्षिणगोसयोः स्वाहोरात्राओं (c.या) जितिबया (इज्यया) यथाक्रमं सुतथिसेनं तदा दसान्यज्या (इaि:) भवेत् । तथा भोलयो स्त्रिज्या क्षयवृद्धिर्यया (वरज्यया) वृताना । तदाऽन्यो भवेदिति ३