पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८२ ब्राह्मस्फुटसिद्धान्ते रात्रादिभिर्गाल प्रदर्य तयोश्चरदलर विलग्नयो र्लकोदयान्विजानातीत्यस्य प्रश्न स्योत्तरमार्यामाह ।। वि. भा.- मेषवृषमिथुनज्याभ्यः स्वाहोरात्रार्थं युज्यावृत्ते प्राग्वत् (स्पष्टाधि कारोक्तं न जिनभागज्या गु’णतेत्यादिना) चरासून् कृत्वा स्वाधो विशोध्य मेषादराशित्रितयस्य चरखण्डकप्राणा (चरार्धासवः) बोध्या इति ॥१४॥ अत्रोपपत्तिः अथ मेषादि राशित्रय चरानयनम् । कृष्या. त्रि पलभा. ज्याक्रां पलभा. ज्याक्रां =चरज्या, परन्तु -कुज्या, अतः १२ १२ ज्याजि. ज्याभु =ज्याक्र : पलभा.ज्याजि . ज्यामु =चरज्या तथा घु १२ =चरज्या, अत्र भुजज्यास्थाने मेषादिराशित्रयज्यास्तथा द्यज्या स्थानेऽपि च तेषां राशित्रयाणां द्युज्याः संगृह्य पृथक् पृथक् यानि फलान्यागच्छेयुस्तञ्चापानामधोऽधः शोधनेन तेषां राशीनां चरखण्डकानि भवन्तीति । सिद्धान्तशेखरे 'अजवृषमिथु नानां ज्या दिनज्याक्षितिज्याः सहचरदलजीवाश्चानयेत्तद्धनुभिः। त्रिभिरपि चर माण्डैस्तैरधोऽधो विशुद्धेश्चरदलमपि साध्य मित्यनेन सिद्धान्त शिरोमणौ भास्क राचार्येणापि 'मेषादिराशित्रितयस्य यानि चराण्यधोऽधः परिशोधितानि । तानि चरखण्डकानीत्यनेनाऽऽचार्योक्तानुरूपमेव, कथ्यत इति ।।१४।। अब मेषादिराशियों के चरखण्ड साघन को कहते हैं । हि. भा– मेष, वृधमिथुन राशियों की भुजज्याओं से युज्यावृत्त में पूर्ववत् ‘स्पष्टा धिकारोक्तजिनभागज्या गुणिता’ इत्यादि से चरासु साधन करके अधोऽधः शोधन करने से मेषादि राशित्रय के बरार्धासु प्रमाण होते हैं इति ।१४।।


कुज्या. त्रि, पलभा. ज्याक्रां पलभा. ज्या चरज्या, परन्तु =कुज्या, अत: उत्थापन से १२ १२ • =परज्या तथा "याजि. ज्यामु =ज्या : पलभा. ज्याजि. ज्यामुळेचरल्यायहां , . १२ भूबा के स्थान में मेषादि रञ्चित्रय की ज्या, तथा उज्या, स्थान में भी उन राशियों की वृज्या लेकर पृथक् पृथक् बो फल आये उनके खापों को अधोऽधः शोधन करने से उन राशियों के