पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२९८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रभ्नाधिकारः ३४१ इदानो मेषादिराशीनां चरघइसाधनमहं । मेषवृषमिथुनर्जात्रा स्वाहोरात्रार्धचरदलप्राणन । प्राग्वत् कृत्वा स्वराघो विशोध्य चरखण्डकप्रारणाः ॥१४।। बा. भा.-मेषवृषमयुनानां जीवाः कार्याः ताश्च भूताग्निरमश— १३३५ वृषस्यदन्लाघ्यमा २८३२ मियु रम्य वखमुदा २७० अतः स्वाशयाश्च प्राग्वत्र द्भवन्तीत्यर्थः । जिनभागज्यागु गताः मूर्य ज्योतिन्यायेन पथक क्रांनिया कायां ताश्च मेषस्य वेदरसषट्कम्मार्धा ६६४३० वृषस्य चंद्रशरभवाः ११५१ मिथुनस्य नवरदचंद्र १३२९ । एताभिश्च प्राग्वत् । स्वाहृात्राणि । इष्टापक्रमवगं त्रिज्यावर्गाद्विशोध्येति यावत् नद्यथा मेषस्य ३२०२ . वृषम्य ३०६, मिथुनस्य २९८७, एताश्चरदलप्राणाः क्रान्तिज्यावषुवच्छायया गुणेयादिना प्राग्वत्। स्वदेशे विधु वच्छायया कार्या । ताश्च स्वाधो विशोध्य स्वदेशज्याश्चद्दलखंडकानां पृथक् प्राणा भवन्ति । मेषवृषमिथुनानां त एव क्रमेण कर्कसहकन्यानमधः क्रमेण तुलावृश्चिक धनुषां पुनरुत्क्रमेण मकरकुम्भमीनानामत्रवासना। ‘वक्रत्यग्रे स्वाहोरात्रवृत्तानि विन्यस्य प्रदर्शयेत्, स्फुटगत्यध्याय एव चरददानयने मया प्रदशतानि विशेषश्च प्रदर्यते स्वदेशे । यत् क्षिति स्वाहोरात्रवृत्ते क्षितिजोन्मण्डलयोरन्तरं प्राणाः यदेव लग्नार्कादुद्दिश्य तदन्तरकालं पृच्छति । म्बदेशराश्युदयवशोध्यते । तथा च युज्यते । स्वागतु कृत्वा मिथुनाहोरात्राभं क्रियादहोरात्रदलः वृषान्तगुणितं तज्ज्याभिरिति न्यायेन लोकोदयवत्प्राणाः कार्याः तथादेव चरदलप्राणानामेष वृषमिथुनानामेत एव क्रमेण यदि मकरादौ रवरयकन्यादौ राशिशुद्धः तत्प्राण गणयोरैक्यं कार्यम् । तथा कृते प्राणलिप्तानुसारं कल्प्यास्ततो यदि मेषादौ राशित्रये रविस्तयो रशिकला अष्टादशानि । कर्णादौ रविस्तत्रादौअथवा मुक्त लिप्ताभ्यो विशोध्या शेषर्वभुक्तलिप्तासंसाधनं ततो लग्नादपि स्वाहोरात्रवृत्त रवौ जीवादिकं कृत्वा मिथुनाहोरात्रमिति न्यायेन संकोदयवत्प्राणाः कार्याः स्वबर प्राणाश्च तयोरपि प्राणगणयोरन्तरयोगे मृगकन्यादिषु लग्नवशात्ततो मेवादि पदविकल्पना लग्नवशाद्भववदेकं लग्नस्यापि भुक्तकालमिष्तामधनं ततो लग्तयुक्तकाललिप्ताभ्योऽर्कभुक्तकमलिनः शोध्याः सर्वथा न पतन्ति चेत् ? लग्नालप्ताभिरधिकाचिलिप्ताः कृत्वार्कभुक्तलिप्ताः शोध्या-एवं कृते याः च लग्नलिप्ताः ते सर्वे च परिकल्प्याः तावत्प्राणीविलग्नान्तरं तावता प्राणानां तल्लग्नं कृतं रख्युदयादथय सग्नभुक्तकावलिप्तारविमुक्तकालिप्तभ्यो विशो ध्यन्ते । तद्रब्युदयाद्वैपरीत्येन कासः शष्यरत्यत्र वासना संकोदयानां त्रिप्रधना ध्यायोक्तत्र तत्र राप्तंबूदयकोटयः दशिताः । इह रासिमभ्येष्यसि स्वाहो