पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/३००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रश्नाधिकारः चरखण्ड होते हैं, सिद्धान्त क्षेत्र में ‘अज धृषमि शृताना ज्या इदि पर्त श्लोक से, आचार्योक्तानुरूप ही कहते हैं इति ॥१४॥ में कि वह इदानीं लङ्कोदय माधनमाह । मिथुनाहोरात्रावं क्रियायहोरात्रदलहृतं गुणितम् । तज्ज्याभिराप्तचापान्तराणि लङ्वयप्राणः ॥१५॥ वा. भा.-मिथुनाहोरात्राद्वै वृषमिथुनीवाभि गृणितं मन । मेषाद्या होरात्रदलहृतं कार्यं लव्धानां चापानि कृत्वा तानि स्वावो विशोध्य तं कोदयभागणा भवन्ति । मेषवृषमिथुनानां त एवोत्क्रमेण कर्कटसिंहकन्यानामघः क्रमेण तुला वृश्चिकचापधराणां पुनरुत्क्रमेण मकरकुम्भमो नानामिति अत्र वासना खगोना दक्षिणोत्तरस्वस्तिकयोरधः शलाकाग्रे निर्क्षे प्रदेशे गोलं प्रदश्यंते नद्यया विषुवन्म ण्डलादुत्तरतो मेषवृधमिथुनानां क्रान्त्यग्रेषु स्वाहोरात्रत्रयं बध्नीयाद्गोले तदेव कर्कटसिंहकन्यानां उत्क्रमेण एवं विषुवृत्ताद् दक्षिणेन तुलादीनां त्रयाणां म्वाहो रात्रत्रयं बध्नीयात् । तदेव मकरादीनामुत्क्रमेण भवति ॥ ततो मेषज्यातुल्येन व्यासार्धेन वृत्तं भगोलमध्ये । दक्षिणोत्तरावगाहि बध्नीयात् । तस्य मध्यं भूविनिर्गश पूर्वापरा सूत्रे भवति । तद्दृषज्या व्यासायै- नान्यं बध्नीयात् । मिथुनज्यया च व्यासावंतुल्यया याम्योत्तरमंडलांन्तेष्वित्येव एवं वृत्तत्रयेपि स्वजीवाकरणात् यत्क्रांतिज्या दक्षिणोत्तरायताभुजः कोटिदच शोध्या मेषवृषयो मिथुनस्य च स्वाहोरात्रावं स्वाहोरात्रवृत्तकोटिकृतमेवास्ति ते व्यासाउं वृत्ते ज्ञाते कोट्यानयनायं त्रैराशिकद्वयं भक्ता गुणिना कमैयम् । तद्यथा यदि मिथुन वृत्तकर्णस्य त्रिज्यातुल्यवृत्तस्य मिथुनाहोरात्रार्थं कोटिः तन्मेषज्याकस्य का कोटि रितिफलं स्वाहोरात्रवृत्ते प्रथमं त्रैराशिके भागहाः तेन तयोनशे कृते तुल्यत्वात् मिथुनाहोरात्रार्धस्य भेषज्यागुणकारस्तदहोरात्रावं भागहारः फलं व्यासाधं कुनि गुणिता भार्घवृषस्यापि मिथुनस्य च प्रथमे त्रैराशिके गुणकारभागहारयोः तुल्यत्वात्तदहोरात्रार्धमेव स्वाहोरात्रकोटिः ततो व्यासार्धपरिणत विषुवत्ताका लिकतुल्यत्वात्रिज्यैव व्यासार्धवृत्तकोटि: ये क्षेत्रवल्चेह प्रदयंसे । तद्यथापमंडसे मेषांते सूत्रस्यैकमनं बद्ध वा विषवतो दक्षिणेन मीनादौ बध्नीयात् । एवं मेषान्ते कुम्भादयो योज्या । एवं मिथुनांतमकराक्षोरपि तानि सूत्राणि पूर्वप्रदशतवृत्तानां व्यासास्तेषामवस्थितानि, यान्यूनि शल्यपरायतसूत्र- वच्छिन्नानि ते कर्णः ततो निरकं क्षितिजे पूर्वस्यां दिशि कत्थन्त्रेषु सूत्रश्रयं बद्धा परस्यां दिशि स्थित्वा क्षितिज एवं त्यनेषु बध्नीयादन्यानि तत्र तेषामुदयास्त सूत्राणि क्षितिजोन्मंडलयोरेकत्वादतः प्राप्यषरयोरनयोस्तास्त्रयोबदन्तरं