पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७२ ब्राह्मस्फुटसिद्धान्ते तु यतः कान्तज्यातुल्यः सवेदाकग्रा भुजो देय इत्येवमेकस्य शंकुतलस्य अया- ग्रस्य चाभीष्टकाले साधनं यदा पुन: सकलदिनभ्रमणं साधयितुमिष्यते, तदा तदैव दिङ्मध्ये छायाग्न कृत्वा शंकुलत्रयं साध्यं तदुत्पन्नमत्स्यद्वयमध्यगतसूत्र युतेर्या वृत्तपरिधिः शकुसूलत्रयस्पृक् । शंकुभ्रमणवृत्तमेवं दिङ्मध्यस्थितस्यैव शंको- ३छायाग्नत्रयेण मत्स्यविधानेन प्रागवच्छायाग्रभ्रमणवृत्तसाधनं कार्यम् । वासना चात्र गतार्थं चेति । दृष्ट्वा विषुवच्छायां लंबाक्षज्यां करोति यो बहुव्रत्यस्य प्रदनस्यो तरं बहुप्रकारेण लंबाक्षज्ययोः स्वरूपप्रदर्शनमाययकेनाह- वि. भा.-पूर्वापररेखातः शंकुमूलं यद्दिक् भ्रमति ततो विलोमदिशि दिङ् मध्यस्थितशङ्कोश्छायागं भ्रमतीति।।६। । उपपत्तिः अत्रोपपत्तिः पूर्वश्लोकोपपत्तिपर्यालोचनया स्फुटेति ॥६॥ अब श. और आयाग्र की स्थिति को कहते हैं। हि. भा.-पूर्वापररेखा से शङ्क. मूल जिस दिशा में भ्रमण करता है उससे विपरीत दिशा में दिमध्य (छायावृत्त केन्द्र) स्थित शइ . का छायाग्र भ्रमण करता है इति.॥६॥ पूर्वश्लोकोपपत्ति के विवेचन से स्पष्ट है ।।६॥ प्रथमं विषुवत्कर्णमुक्त्वा लम्बाक्षज्ययोरानयनमाह शङ्क.लम्बश्छायाऽक्षज्या तद्वर्गसंयुतेमू लम् । विषयति विषुवत्कर्दछयाकर्षोऽन्यदा शङ्कर :॥७॥ उन्नतजीवाकोटिश्छाया दृग्ज्या भुजो नतज्या वा। कर्णेश्यावृत्ते व्यासावं द्वयमतोऽन्यत्र ॥८ ॥ शच्याकृत्योस्त्रिज्याकृतितत्समासगुणहृतयोः । शूले सम्बाक्षज्ये तबंसकास्तनुर्भागाः ॥८॥ विषुवत्कर्णहृते वा शबू च्छायाहते पृथक् त्रिये । अक्षज्येतरजीवे लम्बाशोत्तमयोने ॥१०॥ नवतेलंबाक्षांशान् प्रोह्य क्या वेतराक्षलम्बज्ये । शच्छयागुरिरुस्ते याद्वादसहते वाऽन्ये ११॥ सम्बकल्याबणं प्रोश्च त्रिज्याहृतेः पदं वाऽन्या । अन्यत्र सर्वलोकस्तनतांनयममेवम् ॥१२॥ था. मा. –स्वदेवेऽभयो। मोलं विन्यस्य प्रदीयेत्तथा सममंडला दक्षिणेन