पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रश्नाविकारः २७१ पूर्वापररेखा के ऊपर लम्बभुज, भुजाम से दिमध्यपर्यन्त पूर्वापर रेखा में कोटि, इस जात्य त्रिभुज में 1/छाया' -भुज'= कोटि, भास्कराचार्य ने भी सिद्धान्तशिरोमणि में ‘‘दिक्सूत्रसम्पातगतस्य शोश्छायाग्रपूर्वापरसूत्रमध्यम्" इससे इस बात को कहते हैं इति ॥ ५ ।। इदानीं शकुन्छायामयोः स्थितिमाह दिङ,मध्ये छायागं कृत्वा शङ्करेयंयादिशं भ्रमणम्। दिङमध्यस्थितशडूश्छायागं भ्रमति विपरीतम् ॥६॥ व. भा.-इष्टछायाग्रबिन्दु कृत्वा यः पृच्छति, क्वस्थितस्य शैकोश्छाया प्रमत्र पततीत्यस्य प्रथमार्याद्येनोत्तरं तद्यथा दिङ्मध्ये छायाग्र कुतमिति । प्राग्वदिदु वसाघनं कृत्वा भुजज्या कोटि तालिकछायाकर्णे स्थिते एव ततः प्रश्नछायाग्र पूर्वापररेखायां विन्यासे तु तदग्नात् पूर्वापरायामेव रेखायां पूर्वोकपालस्येऽर्के पूर्वा भिमुखं कोट्यंगुलमितं सूत्रं प्रसारयेत् । अपरकपालस्थे यापराभिमुखं को यन्ताद्बांगुलमितसूत्रमुत्तरेण देयम्। दक्षिणे दक्षिणेन शकु तदग्ने विन्यसेत् तत्र स्थितस्य शंकोः प्रश्नछायाः भवन्ति । एवं च शंकोर्यथादिशं भ्रमणं भवेत् । अन्य येयं वासना पूर्वार्कोऽवश्यमेव आययापराभिमुखी भवितव्या। तदग्नौ च यथा दिग्मध्ये क्रियते तथा दिग्मध्यात्पूर्वेणावश्यं शंकुरिति कृत्वा पूर्वाभिमुखी कोटिः प्रसार्यते । शंक्वोर्थादिशं भ्रमणमित्यत उक्तम् । कोट्य-पक्व ग्राच्च भुजान्तरे वा दक्षिणे वा दीयते । यतः सममंडलरेखाया उत्तरेण दक्षिणेन वारविः शंकुश्च तंत्रैव तस्य शंक्वोश्छायाप्यपरा मुखी दिग्मध्य- बिंदुप्रापिणी च युज्यते, पराह्न च सर्वे वैधरोत्येनोपपद्यते एवेति । यस्त्वभोष्टे प्रदेशे शंकु विन्यस्य छायांगुलान्युद्दिश्य च छायाग्र पृच्छति तस्योत्तरं द्वितीयेनार्यार्चन तद्यथा दिक्साधनं कृत्वा प्राक्कोटि । ततो दिग्मध्ये शंकु ' विन्यसेत्तन्मूलादपराभिमुखी कोटि: पूर्वाह्र पराह्न च पूर्वा भिमुखी देया । तद्वच्च भुजो विपरीतो देय उत्तरो दक्षिणेन, दक्षिणचोत्तरेण, तदग्रे छायाग्न भवति । अत उक्त दिङ्मध्यस्थितञ्चकोदछायाग्र’ भ्रमति विपरोतस । इत्यत्र वासना पूर्वापररेखायां स्थितस्य शंकोः पूर्वाह पराभिमुखी चया, अतएवा परेण कोटिः प्रसार्यते । यतश्छायामस्माभिस्त्वेष्टमारममपराह्न पूर्वाभिमुसी प्रसार्यते । तत्रापि छायाग्रमेवान्वेष्टव्यं मुषोपि वैपरीत्वेन दीयते यतोप्यकैः सममल रेखाया उत्तरेण तदा व्यायाम दक्षिणेन । दक्षिणेन यदाईंस्तदा छायागमुत्तरेण भवति । तच्याजी वा विन्यसेत्तदासममंडलस्थितो भवति । सा देशे निरक्षे