पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७४ ब्राह्फुटसिद्धान्ते सर्वेषां मते ब्रह्म एव युक्तोऽतः प्रथमं शत्रुनिः । तृतीयं तु नागम् । चतुष्पदं द्वितीयमित्य हार्यम् मममुषकर द्विवेदी लिखते है इति ॥ ६५ ॥ इदानीं चरकरणान्याह व्यकन् कला भक्ताः खरसयुएलब्धसूनमेकेन । चरकरणनि बलादीन्यगढ़तशेषे तिथिवदन्यत् ।। ६६ ॥ वा.भा.-रूपार्थेयं । तिथ्यर्धभोगात्मिका करणस्य तिथिवद्वासना योज्या खरसगणं : फल चोनमेकेनात : क्रियते यत : सितप्रतिपदाद्धकरणानां बवादीनां प्रवृत्तिः प्रागर्धस्य स्थिरेण नित्यमेवार्द्धकत्वादिति । यानि स्फुटगत्याध्याय एव युज्यते वक्त तान्यतिवहुवत् स्फुटगत्युत्तराध्यक्ष्ये वक्ष्यामीत्येतदायमाह । वि. भा–व्यकन्दुकलाः (विचन्द्रान्तरकलाः) खरसगुणैः (३६० एभिः) भक्ता लब्धमेकेन हीनं, अगहृतशेषे (सप्तभक्तावशिष्ट) ववादीनि चर करणानि भवन्ति अन्यत्कर्मतिथिसाधनवत्कार्यमिति ॥ ६६ ॥ अत्रोपपत्तिः तिथिसाधनार्थी यदि ३६०° तुल्य रविचन्द्रयोर्गत्यन्तरेण त्रिंशत्तिथयो लभ्यन्ते तदेष्टरविचन्द्रान्तरांशे किमिति जाता गतास्तिथयः= ३०४रविचन्द्रान्तरांश ३६ रविचन्द्रान्तरांश ततस्तिथिद्वगुणाकरणानीत्यतः करणानिः = २४रवचन्द्रान्तरांश १२ १२ रविचन्द्रान्तरांश - रविचन्द्रान्तरांश ४६० _रविचन्द्रान्तरकला , चत्वारि ६६० ३६ स्थिरकरणानि येषां स्थितिः पूर्वश्लोकेन स्पष्टाऽस्ति, किंस्तुघ्न संज्ञक स्थिर करणस्य प्रतिपदाद्यञ्चगतत्वात् बवादीनां च शुक्लप्रतिपदोऽन्त्यार्धमारभ्य प्रवृत्तः, रविचन्द्रान्तरक एवं लब्धेषु चैकमूनीक्रियत, ततः सप्तभक्तऽवशेषं बवादिकरणं ३६० भवेत्। अत्रापि षट्शुिणिताद् गतगम्या गत्यन्तरेण भक्ताद् वत्त मानकरणस्य गतगम्यघट्यो भवन्ति, सिद्धान्तशेखरे "भानुहीनशशिभागसमूहात् स्याद्वादिकरणं रसभक्तात् । रूपहीनमगभाजितशेषं दोषकर्म तिथिवच्च विधेयम्’ इत्यनेन श्रीपतिना रविरसेविरवीन्दुलवाहृता इत्यादिना भास्करेण च रविचन्द्रान्त शबशेन करण नयनं कृतम् । आचार्योण (ब्रह्मगुप्तेन) रविचन्द्रान्तर कलावशेन तज्ज्ञानं क्रियत इति ॥ ६६ ॥