पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६ ब्राह्मस्फुटसिद्धान्ते +(१८०--कालांश) इससे संस्कृतोपपति में लिखित 'ज्ञशुक्रयोस्तु त्रिभशिञ्जिनी इत्यादि’ म. म. सुधाकर द्विवेदी का सूत्र उपपन्न होता है, अब प्रतीति के लिये गणित दिखलाते हैं । ४४७३ बुघ की अन्यफलज्या=४४, पश्चिमोदयकालांश= १३, कालांशज्या= २७ कालांशज्या .त्रि_२७ ४१२०. त्रिज्या =१२०तव पूर्वलिखितसूत्रानुसार ७३ इसका अफ्ज्या चप= ३७° कालांश जोड़ने से ३७° +१३°८५०°=पश्चिमोदयकेन्द्रांश पूर्वोदयकालांश =१२, तव पूर्वोदयकेन्द्रांश= (१८०३ -कालांश)+चाप=२७+१६८=२०५, इसी तरह शुक्र का भी केन्द्रांश लाना चाहिये । सिद्धान्तशेखर में श्रीपति ‘वस्वस्विभिर्गकुभिः इत्यादि ’ संस्कृतोपपत्ति में लिखित सूत्र से और सिद्धान्तशिरोमणि में भास्कराचार्य ने 'प्राच्या- मुदेति क्षितिजोऽष्टदस्त्रं इत्यादि' संस्कृतोपपत्ति में लिखित सूत्रों से आचार्योक्तानुरूप ही सब कुछ कहा है इति ॥५२-५३ इदानीं स्वदेशे कथं स्पष्टा भवन्तीत्येतदर्थमाह स्पष्टाघ्रात्रिदलयो रव्युदयास्तमययो रविचरार्धात् एष्ये ह्यधिकेऽतीतादर्वानितो वक्रितो हीने ।५४।। वान् भाज्य एते ग्रहा अनन्तरोक्तप्रकारेण स्पष्टास्ते यदि दिनार्धकालिका मध्यमा आसन् पदार्जीविषादेति न्यायेन तदा स्पष्टा एवैतावता कर्मणा भवन्ति । अथौदयिका अस्तमयका वा स्युस्तदा रविचरार्धाच्च स्वदेशेऽधिका अस्तमयका वा भवन्ति । चरदलकर्म च पुरतो वक्ष्यति एवृत्यधिक इत्यादि आगामिदिनेः य स्फुटो ग्रहः सपद्यतीतदिनस्फुटग्रहाधिको तदा ग्रहस्य वक्रत्वं नास्ति । ऋजुगति स्तदा ग्रह इति इतरोऽप्यहीनस्तदा वक्रीग्रहो लय इत्यत्र वासना निरक्षदेशे यत्सदौदयिके ग्रहः स स्वदेशोन्मंडलप्राप्तक्रान्तिको भवति । स्वदेशोदयश्च स्वक्षिति जमंडले तयोश्चान्तरं चरदलं तेनागग्रतो वा ग्रहो नीत्वा स्वक्षितिजप्राप्त कालिका क्रियन्ते, अस्तमयेऽप्येवं तस्मादुदयास्तमययोश्चरदलकर्मणा च स्फुटा भवन्ति । दिनरात्र्यञ्चयोस्तु पुनर्याम्योत्तरमंडलस्यैकत्वात्स्वदेशनिरक्षयोः कर्मान्तरा भावश्चराद्याभावात् । यदि रविसावनेनानीता मध्यास्तद्रविचरदलेनार्कोदय कालिकाः । अन्यथा ग्रहास्तावदनेन चरदलेन तदुदयकालिका भवन्ति । अथ नक्षत्र- सावनेन तच्चरदलं विनापि तदुदयकालिका भवन्त्येवं रविग्रहाणां ग्रहाद्युष लक्षणार्थं तस्मादुपपन्नम् । प्रहश्च यदा वक्री भवति तदा प्रतिक्षणं पश्चादुपलभ्यते स चावश्यमेवातीतदिनस्फुटादूनो भवति । अवक्रितश्च गतो ग्रहो यदि स चातोतदिनस्फुटादधिको भवतीति किमत्रोच्यते तस्मादवक्रितस्यैव लक्षणं कतमनेनोतरार्धार्धेनेति । इदानों सर्वग्रहाणां क्रान्तिज्यनयनार्थमार्यामाह ।