पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः वि. भ- पूर्वं ये कुजादिग्रहः साधितास्ते खून दिल्यग्छनधं गन्धे वा गणनादः स्पष्टr: स्युः। अथत चरसंस्करभावः युदय स्तमययो: (यदि ख्युदयेऽस्तमये वा) साधितास्तदा रविचराधं (रवचः फट्काराद) स्वदेशे रद्युदयेऽस्तमये वा ते स्पष्टा भवन्ति, अनीता ग्रह (ग:दिनदभयाद् ग्रहान्) एष्ये (प्रगामि दिनोद्भवे ग्रहे) अघिके सन अवक्रिः (मर्गः। हीने (ग:दिनोभत्रग्रहादागमिदिनभवग्रहे न्यूने) सति वक्रितो जं यः उत्पत्तिरपि भाष्येनैव स्पष्टेति I५४ ॥ अब स्वदेश में कैसे स्पष्ट प्रह होते हैं इसके लिये कह्ते हैं हिं. भा. -पहले जो कुजादि ग्रहों का साधन किया गया है वे (मधिग्रह ) दिनार्धकाल में या रयिर्ध में स्पष्ट होते हैं । क्योंकि उनमें चर संस्कार नहीं किया गया है, यदि रवि के उदयकाल में या अस्तकाल में साधित ग्रह हों तो उनमे रविचरफल संस्कार करने से स्वदेश में रवि के उदयकाल या अस्तकाल में वे स्पष्ट होते हैं । यदि गतदन के ग्रह से अग्रिम दिन का ग्रह अधिक हो तो ग्रह को मार्गो समझना चाहिये यदि मनदिन के ग्रह से अग्रिम दिन का प्रह हीन हो तो ग्रह को वक्र समभन चहिये। इसी उपपत्ति भी साफ ही है ॥५४॥ इदानीं पञ्चज्यानयनमाह जिनभागज्यागुणिता सूयंज्या व्यासदलहृता लब्धम् । इष्टापक्रमजीवा विषुवदुदग्दक्षिणा सवितुः ।५५। इष्टापक्रमवर्ग त्रिज्यावर्गाद्विशोध्य शेषपदम् । विषुवदुदग्दक्षिणतः स्वाहोरात्रार्पविष्कम्भः ।।५६॥ क्रान्तिज्या विषुवच्छायया गुण द्वाबशोधृता क्षितिजा। स्वाहोरात्रेऽनष्ट व्यासार्धेनाहता भक्ता ।।५७।। स्वाहोरात्रार्धेन क्षयवृदिज्याघनुश्चरप्राणः । ते पहृता विनाऽधो विनाडिका नाडिकाः वट्या ।।५८। वा. भा.अत्र -सूर्यग्रहणं सूर्याद्युपलक्षणार्थं तेनायमर्थः जिनसंस्पाभागाः जिनसंख्याभागश्चतुविशतिभागा: इत्यर्थः । तेषां या ज्या तया गुणिताः नवरद चन्द्ररिति यावत् १३२६ कासौ सूर्यज्या इष्टकालिकस्फुटग्रहज्येत्यर्यः, सा जिनके भागज्या गुणिता सती व्यासदलहृता कार्या । ततो यल्लब्धं सापक्रमज्या भवतीष्ट- कालिका सवितुरन्यस्य वा प्रहादेर्या दिनज्यागुणिता सती व्यसदलहूता कार्या। ततो यल्लब्धं सापक्रमज्या भवतीष्टफालिका सवितुरन्यस्य वा महादेयंतो ज्या कृतातस्येत्यथंः । सा च विषुवदुत्तरेण दक्षिणेन न भवति, मिथस्तुलादिये प्रहे यथा संख्यं सैव स्फुटा क्रान्तिज्या भवति, चन्द्रादीनां पुनश्चापि कृता स्वविक्षेपयुतवियुता