पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२३०

वासनाविरुद्धिः । इदानीं कुजगुरुशनीनामुदयास्तमयपरिज्ञानार्थमार्यामाह । एतदुक्त' भवति स्वशीघ्रात् स्फुटग्रहं विशोष्यावशेषे मध्ये ॥ ५०-५१ ।।

वि. भा. - स्फुटग्र होनान् (सष्टमहरहितात्) शीघ्रात् (शीघोचात्) यच्छेष तस्मित् स्फुटग्रहात् म्रध्यसे (मन्दफलसंस्कृते) अधिके सति मध्यस्फुटान्तराधं (मध्यस्य मन्दफन्नस्फुटस्य ग्रहस्य स्फुटग्रहस्य च यदन्तरं तस्याषं) घनं कार्यम् । स्फुट ग्रहात् मन्दफ्लसस्कृते ग्रहे कने सति तस्मिन् शेषे मध्यस्फुटान्तरार्धमृणं कार्यम् । एवं संस्कृते शेषे चतुर्षु राशिषु दृष्टेषु वक्र ज्ञेयम्। षट्सु राशिषु दृष्टेषु प्रतिवक्रमष्टासु राशिषु दृष्टेषु अनुव (वक्त्यामं) शेयम् । श्रप्राप्तातीतकलाः (वक्रज्ञाने) इष्टदिने सोधत् स्फुटग्र होना दित्यादिविधिना, शेषं मध्यस्फुटान्तरार्धसंस्कृतं राशिचतुष्का द्यद्यल्पं तदा संस्कृतस्य राशिचतुष्कस्य चान्तरे याः कलास्ता अप्राप्तकला:, यदि संस्कृतं राशिचतुष्कादधिकं तदा तयोरन्तरे याः कलास्ता अतीतकला भवन्ति, ए. गतकला ग्रस्य संस्कृतस्य मुक्त्यैवार्थात् गतष्यदिनयोः 'शीघ्रात् स्फुटग्रहोना' दित्यादिविधिनाऽऽनीतयाः संस्कृतयोरन्तरतुल्यया भुक्त्या (गत्या) हृता (भक्ता) दिवसा भवन्तीति ।।५०-५१॥ अत्रोपपत्तिः

कातिकादीनां नामानि संहिताका रोवतवज्ज्ञेयानि शिष्यषीवृद्धिदे लल्ला

चार्येवमेव कथ्यते यथा

"मध्यस्फुटान्त रदलेन चलात् समेतान्मध्ये, स्फुटात् समधिके सति चान्यथोनात् । स्पष्टं त्यजेत् कृत षडष्ठसु तत्र भेषु, वक्चातिवक्कुटिला गतयो भवत्ति" ।।

सिद्धान्तशेखरे "सीघ्रो स्वात् स्पष्ट मध्यग्रहविवस्वलं मध्यमे शोध्यमूने देयं स्पष्टादतूने स्फुटतच रमपत्रोज्झ्य तत्रादशेषे । वकं विदुष्यन्विराशिष्य ऋतुषु६ महा वक्रमष्टासु वत्यागं केन्द्रद्युमुक्त्या पुनरपि हरले वातयेवान्यहानि" श्रीपत्युक्तमिदं ब्रह्मगुप्तोक्तसल्लाक्तयोरनुरूपमेव गतैष्यदिनानयनं सुगममेवेति ॥५०-५१ ।।

तत्र इतिक और बौद्ध पस्माि कहते हैं

दि. बा. पोलोन में स्पष्ट को घटाने से जो क्षेष रहे उसमें स्पष्टग्रह से इन्द्रफळ संस्कृत ग्रह के अधिक रट्टे से सन्दफखस्फुटग्रह और स्फुटग्रह के अन्तरा को चय कर स्फुट से फल के (कम) कहने से चम शेष में मध्यस्फुटा खरा को ऋख करतात संस्कृत चार राशि में देखा जाय तो वक्र समझना चाहिये, व राशि में प्रतिवक्र पोर माठ राशि में धनुवक समझना चाहिये, वक्रज्ञान के