पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः २२६ (फरक) है इमलिये त्रिज्या शब्द से त्रिज्या का ग्रह्ण करना ठीक नहीं है, त्रिज्या । इब्द से क्षेत्रफलकोटिज्या का प्रहण करना चहिये। यह सूर्यन्ति वै । ३९थनक : ; इंक में रङ्गनाय का कहना बटुन ठीक है, क्योंकि फलकोटिज्या के सम्बन्ध में हैं द्रले लुथे हुये मङ्गल के क्षेत्रकेद्रांश= १३४, पाठतितकेन्द्रांदा १६३ के साथ अन्तर= १ कमलकर ने व्यर्थ ही रङ्गनाथ मत का खण्डन किया है, इस विषय को विवेचक लोग विचरे । नीच स्थान से जितने अन्तर में वकारभ होता है उसके विरुद्ध दि में भर्ती ही असर में वक्रयण होता है, इसलिये वक्रारम्भकालिककेन्द्रांग को भगांश ३६२ में घटते से मारम्भ (वक्रयाग कालिक) कालिक केन्द्रांश होता है । ग्रों की बना या अवज्ञा इष्टदिन से कितने पहले हो चुकी है या होगी इसके लिये इष्टत्रिकेद्रांश में बनवपटिसकेन्द्रांशों के घटकर गेय से अनुमान करते हैं, यदि केन्द्रगति में एक दिन पाते है नो शेष में क्या इसमे लब्ध दिनों में ग्रह वत्र या अनुत्रत्व में प्राप्त हो चुके हैं या होंगे इति ।४८-४६॥ इदानीं वक्रातिवक्रानुवक्रपरिभाषामाह शीघ्रात्स्फुटग्रहोनाच्छेवे मध्यस्फुटान्तरात्रं वा । अघिके घनमृणमूने स्फुटप्रहान्मध्यमे चापि ॥५०॥ राशिषु चतुष्षु वक्तं षट्स्वतवक्रमनुवक्रमष्टा । अप्राप्ताऽतीतकला भुयास्यैवोद्धृता दिवसः ॥५१॥ वाभाईदानीं वक्रतनुवक्र परिज्ञानं प्रकारालरेण प्रदर्शयन्नर्याद्वयमाह । शीघ्रात् स्फुटग्रहोनाद्यः शेषः तस्मिन् शेपे मध्यग्रहस्फुटग्रहयोर्यदन्तरं तस्यार्च घनमृणं वा कार्यम् । स्फुटप्रहान्मध्यमेऽधिके घनमूने ऋणं कृत्वा तेन प्रकारेण वक्रानुवक्रपरिज्ञानं तत्कथमिति चेत्तदर्थमुक्त राशिचतुर्थी वक्रमित्यादि एतदुक्तं भवति । स्वशोस्रा स्फुटग्रहं विशोध्यावशेषे मध्ये स्फुटान्तरार्धादयं यदि स्फुटप्रहान्मन्दस्फुटो ग्रहोऽधिको भवति । अयनः तदा मध्यस्फुटान्तरार्ध शेष संज्ञाकाद्विशोध्यते एवं कृते राश्यादिकं यद्भवनि, यत्र यदि राशिचतुष्टयं तत्रैव दिनेऽस्य वक्रमथ तत्र राशिषटकं तत्रत्यदिने प्रहस्यातिवक्रमप्यष्टौ राशयो भवन्ति, तत्तत्रेव दिने ग्रहस्यानुवनं यदा पुनरूनाधिकं केन्द्रं भवति तदा तत्कर्मणा राशिचतुष्टयादिकेन्द्रेभ्यस्ताश्च भुक्त्यास्यैव हृता दिवसत्वं प्रयन्ति । यथा शीघ्रात्स्फुटग्रहोनाच्छेषे एवं शीघ्रभुक्तेः स्फुटभुक्त्यूनायाः शेषे यथामध्यं स्फुटान्तरार्धमेवं मध्यमः । भुक्तिफुटभुक्त्योरन्तरार्धमधिके ऋणभूने स्फुटप्रहान्मध्ये एवमधिकायं घनमृणं शून्यायां स्फुटभुक्तेर्मध्यमायां मन्दस्फुटमुक्तिर्मध्यमोच्यते करणागत मध्या च अनेन प्रकारेण या भुक्तिः सास्य भुक्तिः तया इता अप्राप्तातीता वा कलाः कर्तव्याः, फलं दिवसादिः वक्रस्यानुवस्यावसेये सकृत् कर्म भवदिति । एवमेतदार्याद्वयमस्माकमुपाध्यायैख्यातं न वा । यमों