पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः २३१ लिये इष्टदिन में 'शीघ्रात् स्फुटग्रहनाच' इत्यादि विधि से मध्यम्फुटान्तरार्ध संस्कृत शेष चार राशि से अल्प हो तो मध्यस्फुटान्तरात्रं संस्कृत शेष और चार राशि को अन्तरकला अप्राप्तकला (एष्यकला) होती है, यदि मध्यस्फुटान्तराधं संस्कृत शेष चार राष्टि से अधिक हो तो दोनों की अन्तरकला अतीतकला (गतकला) होती है, गतकला भौर एप्यकला को गतदिन और एष्यदिन के ‘शीघ्रास्फुटोन' इत्यादि विधि से लाये हुये संस्कृत रोष इय के अन्सर तुल्य गति से भाग देने से गतदिन और एपदिन होता है ।५०५१॥ उपपत्ति वरु-अतिव-अनुवक्र इन सबों के नाम फनाथं संहिताकार ने जो रक्खे हैं उसी तरह समझने चाहियें, शियर्घवृद्दि में लल्लाचार्य आचार्योक्त्रानुसार ही कहते हैं जैसे ‘मध्य स्फुटान्तरदलेन चला इत्यादि' संस्कृतोपपत्ति में लिखा गया है, सिद्धान्तशेखर में शीघ्रो उचात् स्पष्टमध्यग्रहविवरदलं इत्यदि’ संस्कृतोपपतिमें लिखित पद्य से श्रीपति ’ब्रह्मगुप्तोक्त और लल्लात्रायैक्त के अनुरूप ही कहते हैं । गतैष्यदिनानयन सुगम ही है इति ५०५१॥ इदानीं कुजादिग्रहाणामुदयास्तकेन्द्रांशानाह अष्टयमैः २८ कृतचन्द्रं १४ मुनीन्दुभि १७ भमजीवरविबानाम् । उदयः प्रागस्तमयस्तद्नचन्नांशकैः पश्चात् ५२॥ सशरं ५० जने २४ रु सितयोरिषुतिथिभि १५५ मुनिनगेन्दुभिः १७७ पाद। उदयास्तमयो व्यस्तौ मण्डलभागैस्तद्घनैः प्राक् ।५३।। व. भा.-शीघ्रान्यकेन्द्रभागैरष्टयमैर्भामस्य प्रागुदयो भवति २८ स्वशीघ्र- केन्द्रभागैः कृतचन्द्रेः १४ जीवस्य प्रागुदयो भवति, स्वशोध्रकेन्द्रभागैर्मुनीन्दुभिः १७ शनेरुदयो भवति । प्रागस्तमयास्तु पश्चाद्भवति । चक्रांशुस्ते जनास्तदूनाः यथ स्वोदयभागैरूनाश्च चक्रांशका ये विशेया भवन्तीत्यर्थः। चांशकाः प्रसिद्धा एव तद्यथा भौमस्यास्तमयशीत्केन्द्रभागाः ३३२ गुरोः ३४६, शनेः ३४३सयुदण- स्तकेन्द्राणि, राश्याचिकानि । भौ । उ०। २८ बी उ० १४ श० उ० । १७ । भौम ११ बी अ १११६ श आ १११३ । आशातीतानां ग्रहाणां दर्शनं प्राग्वत् । तदपि कोन भागकला मन्दफलस्फुटभुक्त्यूनकीघ्रनुक्रया हृता दिवसा इति न्यायेनात्रोप- पत्तिः । तद्यथा रविकक्षायां सर्वथा अहसर्वप्रतिमण्डले नीचोच्चवृत्तमध्ये प्रति । ततो यदा परमे प्रतिमण्डलोच्चप्रदेशे प्रहः स्थितो भवति तदा समाधीग्रह जीनो भवति समश्च रविरत एव भूस्थैस्तदा ग्रहो नोपलभ्यते । मनामपि रविकिरण पिहितदृग्भिस्ततो यया-ग्रथा प्रहेऽवतम्बतेऽन्नस्तथा प्रथममेवोदयं याति रजेः शंत्रवादकस्य अस्तमयेऽपि परिवयं श्रीश्रभाषेनार्कः पुनशं हृमाखाम्दयत पश्चि मदिग्भावात् । अतएवास्तंगतेऽॐ प्रह उपलभ्यते । उदयास्तमयो यदा भक्तो