पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१४ मंगुंफथ्य मञ्जष्या x मन्दकेन्द्रज्यान्तर=मन्दफलज्यान्तर=मन्दफलान्तर =मन्दगतिफलस्वल्पान्तरात् मन्दकेगxभोग्यवं मंत्रैगxभोग्घर्च_मन्दकेज्यान्तर अत्र प्रथमच। प्रथमज्यया मंगुंफज्यामंकेगxभोर्च एतदथापनेन =-मन्दगतिफल, fत्र प्रथमृज्य _मंपरिधि मgज्या परन्तु मं--एतावताऽऽचार्योक्त विधि, मंकेगxभोर्च अत उत्थापनेन मन्दगतिफल, , मन्द ३६० प्रथमज्या केन्द्रगतिरर्कचन्द्रयोज्यन्तरेण गुणिता हृता ऽद्यया, जीवया स्वपरिणाहृताड़िता खर्तुराम ३६० विहृता गतेः फलम्, श्रीपत्युक्तमिदं सूर्यसिद्धान्तकारोक्तमन्दगति फलानयनं चोपपद्य, श्रीपतेसुयंसिद्धान्तकारमते प्रथमज्या=२२५ । तत्रेव मन्दगति- फलस्वरूपे भांशपऽिधिप्रमाणे ई ऽनेनापतिते तदा पूवनीतमन्दगतिफलम् = मंकेगxभोर्च २ परिधि_मंकेगxभोधेर्गुणक, २ परिधि _ = =फुगुणक, प्रथमज्या ८० २४३६० ~= प्रथमज्या ^ २४३६० ॐ१८८० एतावता ‘ज्याखण्डकेन गुणिता मृदुकेन्द्रजेन भुक्तिरं हस्य शरयुग्म यमैवभक्ता, क्षुणा स्फुटेन गुणकेन हृता खनागैः लिप्ता गतेः फलमृणं घनमुक्तवच्च' लरलोक्तमिदमुपपद्यते । अत्रापि प्रथमज्या=२२५, अन्यत्सर्वं समानमेव। मन्दगति . फलानयनं केषामपि समीचीनं नास्तीति पूर्वोक्तोपपत्तिदर्शनेनैव स्फुटं भवति, केवलं मास्कराचार्येण तत्साधनं यत्कृतं तत्समोचीनमस्ति,यद्यपि भास्करोक्तं ‘कोटीफलघ्नी मृदुकेन्द्रभुक्तिरित्यादिना मन्दगतिफलानयनं समीचीनमित्येतदर्थं ‘वटेश्वरसिद्धान्ते' वासना प्रतिपादिताऽस्ति मया, तथाप्यत्रापि प्रतिपाद्यते। मंगफज्यामंकेज्या =मंफज्या, पक्षयोस्तात्कालिकगत्यानयनेन मुऑफ़ज्या. मंकेकोज्या ४मंकेग=मंगफxऑफकोज्या मंअंफज्या मंकेकोज्याxमंकेग १. = मंगफत्रि त्रिॐ त्रि^मंफकोज्या