पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः २१३ विॉ. भ.-ग्रहमन्दकेन्द्रगतिज्र्यान्तरेण (भोग्घखण्डे) गुणिता, आद्यजीवया (प्रथमज्यया) भक्त यल्लब्यं तस्फुटपरिधिगुणितं, भगणांशं ३६८र्भक्तं लब्धाभिः कलाभिर्र गकक्र्यादौ (मक्ररादिकेन्द्र, कक्र्यादिकेन्द्रं च) स्वमध्यमगतिरूनाधिका तदाऽनेन्द्वोः(रविचन्द्रयोः)स्कृष्टा गतिर्भवति, कुजादीनां ग्रहाणां मन्दगतिफलरहितां मध्यगीत (मन्दस्पष्टर्गाने) वदत्याचार्याः । स्वमन्दस्पष्टगतिरहिता शीघ्रोच्चगतिः कुजादिग्रहाणां शीघ्रकेन्द्रगतिर्भवति । तां शीत्रकेन्द्रगति) शीत्रफलस्य ज्यायां क्रियमाणायां या भोग्यज्या (ज्यान्तरं) तया सङ्गणितां कृत्वाऽऽद्यजीवया (प्रथमज्यया ) विभजेद, यल्लब्धं फलं तेन गुणितं व्यासाईं (त्रिच्या) शीघ्रकर्णेन विभाजयेत् । लव्येन रहिता शोषगतिः शीघ्रोच्चगतिः) स्फुटगतिर्भवति । चेत् (यदि) लब्धं फलं शत्रगतेः शीघ्रोच्चगतेः) अविकं तदा लब्धाच्छंत्रोच्चगीत संशोध्य शेषं कुजादिग्रहाणां वक्रगतिभंवतीति ॥४१-४२-४३-४४। न मध्यस्पष्टभेदेन गतिद्विविधा भवति, या गतिः प्रतिक्षणं भिन्न-भिन्ना भवति, सा स्पष्टाऽन्या मध्या, स्फुटा गतिरपि दैनिकतात्कालिकभेदेन द्विविधा भवति, तेन दैनिकमन्दस्पष्टागतिः, तात्कालिकमन्दस्पष्टागति । दैनिकस्पष्टागतिः, तात्कालिक स्पष्टगतिः, आचार्येण दैनिकमन्दस्पष्टगतःदैनिकस्पष्टगतिश्चानीयते । भू= भूकेन्द्रम् । भूल=मन्दान्य फलज्या ल= मन्दग्रहगोलकेन्द्रम् । ग्र= न्दप्रतिवृत्ते गणितागतमध्यग्रहः Iउ== (क) मन्दोच्चम् । अउ=मन्दकेन्द्रम् । ग्रन = मन्दभुजफलम्=स्वल्पान्तरान्मन्द फलज्या । ग्रप=भूर=मन्दकेन्द्रज्या । प्रश=मुन्दान्त्यफलज्या तदा शूरश, प्रशन त्रिभुजयोः सजातीयत्वदनुपातः मंकेज्या ४मंअफघ्या. अद्यतनभुजफ़ल =अद्यतनसंफघ्या-मंज्या मॅकेज्यामंअफज्या=डवस्तन त्रि भुजफल=वस्तनमंफज्या=मुफज्या अनयोरन्तर मुझफज्या (संकेज्य-मंकेच्या ) =ऑफ़ज्या-संसृष्याः =