पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१२ शीघ्रवणंहृताद्यल्लब्धं तच्छीघ्रगतेरथाधिकं भवति । तदा शीघ्रगतिलब्धां संशोध्य वक्रगतिर्भवति । विपरीतशोधने कृतेऽप्यवक्रभुक्तिर्भवति । तदैवैतसंभव्रतोत्यर्थः।। यदि नाम भौमस्यायं विशेषः प्रथममन्दफलसंस्कृतादानीय तदर्ध मध्यभुक्तावृणं धनं वा कार्यं ततस्तदूनां शोद्भुक्तिं शीव्रफलार्धभोग्यजीवासंगुणितामाद्यजीवया विभजेत् । लब्धेनोक्तवत्स्फुटभुक्तिः समानीय यदि तया सह मन्दफलार्धस्फुटभुक्तेर्यदन्त राधं तथैवेके कर्मकृतभुक्तौ घनं ऋणं वा कार्यम् । यदि मन्दस्फुटभुक्तेरधिका स्फुटभुक्तिः तद्धनमन्यथाऍमित्येवं कृते द्विकर्मस्फुटा भौमश्चक्तिर्भवति । तां मध्यां परिशेषग्रहद्वत्तः क्तेरपि स्फुटीकरणमिति कक्षामंडलादीनि यथा विन्यस्य सर्वे प्रदर्शयेत् । तत्रेयं वासना मंदफलस्फुटो ग्रहो यत्र प्रदेशे कक्षामंडले वर्तते तत्र शीघ्रोच्चनीचोच्चवृत्त मध्ये कृते तत्परिधिशत्रप्रतिमंडलपरिध्योरेंत्र संपातस्तत्र स्फुटो ग्रहः तस्य शीघ्रोच्च रेखया सहान्तरं यत्तत्प्रतिदिनमुपचीयते स्वशीघ्रभुक्तिमंदफलस्फुटभुक्त्योरन्तरेण यतः शीघ्रभुक्त्या यदि प्रामंदस्फुटो मन्दस्फुटभुक्त्या भवति मन्दफलभुक्स्यूना शीघ्रगतिः क्रियते । तत्र तयोरंतरं शीघ्रकेन्द्रभुक्तिर्भवति । सा च शीघ्रकेन्द्रभुक्तिः स्फुटीक्रियते । तत्र चैव शीघ्रनीचोच्चवृत्तस्य मध्यगा शलाका सैवावधित्वेन परिकल्पिता फलचपकरणे यतस्ततएव यावान्विप्रकर्षस्तावदेव ग्रहफलमतस्तत्र एवावधेः क्रमज्या प्रवर्तते । फलचापकरणे एतच्च प्रागेवोक्तशीघ्रफलान्ते यज्ज्या- फलं तेन त्र राशिकं यदि तत्स्वयमलैः तज्ज्यान्तरं लभ्यते तच्छीघ्रकेन्द्रभुक्तिलि प्ताभिः किमिति, ततो द्वितीयं यमलैः तवयमतुल्याश्चापलिप्ता भवन्ति । तल्लब्ध ज्याखंडने किमिति, अत्र प्रथमे त्रैराशिको तत्त्वसांख्य भागहारो द्वितीयो गुणकारः ततस्तयोर्नेष्टयोः शीघ्रकेन्द्रभुक्त ज्यन्तरं गुणकारः आद्यजीवा भागहारः फलं प्रतिमंडलस्थग्रहप्रदेशे स्फुटशीघ्रभुक्तिः सा च कक्षामंडले परिणाम्यते, तदर्थ मुक्त फलगुणितव्यासार्धे विभाजयेच्छीघ्रकर्णेन त्रैराशिकमिदं ततो यल्लब्धं सा शीत्रकेन्द्रभुक्तिः स्फुटा कक्षामंडले । सा च ग्रहशीघ्रस्फुटगत्योर् न्तरमतएव शीघ्रगतेः संशोध्य ग्रहस्य स्फुटभुक्तिर्भवति । लब्धमधिकं चेच्छीघ्र गतेयंदा भवति, तदा विपरीतशोधने कृते वक्रभुक्तिर्भवति यस्माच्छीघ्रणंस्त दाल्पो भवति । कक्षामंडलस्योपरिस्थितत्वात्फलगुणितं व्यासार्धविभजयेच्छीघ्र कर्णेन यावत् क्रियते तावच्छीघ्रगतेरप्यधिका शीघ्रकेन्द्रभुक्तिः स्फुटा भवति । दृग्भेदस्याधिकत्वात् स्वमध्यगतेः कक्षामंडलप्रतिमंडलावस्थितिवशेन ग्रहपि प्राग्दिनाध्यासितप्रदेशावलम्बितः पश्चादुपलभ्यते शीघ्रगतिः। शीघ्रकेन्द्रस्फुटभुक्त्यन्तरगुणा अत उक्तं लब्धात्संशोध्य शीघ्रगतिर्वक्रगतिरि तैसेंबैमुपंपर्ने स्वकृते सिद्धान्ते स्फुटीकरणस्य चान्याचार्यदूषणद्वारेण प्रशंसार्थ- मायत्रथमैौहं ।।३३-४३-४३-४४॥