पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१५ मंकोटिफल मंढंग , त्रिभान्करोतमंगफल ४त्रि त्रि^मफीज्या मंफकोज्या मंकोटिफनल ४मंक्रग-भास्करोक्तमन्दगतिफ । यतः एतावता सिद्धे यदुभास्त्रोक्तं मन्दगतिफलं त्रिज्यया गुणितं मन्दफल कोटिज्यया भक्तं तदा वास्तवं मन्दतिफलो भवेदिति एतेन च ‘भास्करोक्तं भन्न फल त्रिज्यया गुणितं हृतम् । मन्दोयफलकोटिज्यामानेन भवति स्फुटमिति’ विशेषोक्तसूत्रमुपपद्यते । ततो मन्दस्फुटगतिप्रमाणमानीयते प्रथमे पदे द्वितीये पदे च (मकरादिकेन्द्र) अद्यतनमध्यग्र-अद्यतनमंफ =अद्यतनसंपन. श्वस्तनमध्यग्र–श्वस्तनमंफ=श्वस्तनमंस्पप्र. अनयोरन्तरेण मध्यग-मन्दगतिफ=संस्पगति, कुजादिग्रहाणाम् तृतीय पदे चतुर्थे पदे च (कक्र्यादिकेन्द्र) अद्यतनमध्यग्र +अद्यतनमंफ = अद्यतनसंस्सग्न. श्वस्तनमध्यग्र+२वस्तनमंफ=श्वस्तनमंस्पग्र. कुजादिग्रहाणां मध्यगति+मन्दगतिफल=मंस्पगति, रविमग रविमंगफल = रविस्पष्टगति, चमगर्मंगफल=चन्द्रस्पष्टगति. अथ स्पष्टगतेसाघनाथमुपपत्तिः शोकेज्या त्रि. =अकेज्या । द्वितीयदिने शकेल्या x त्रि_स्पकया, अत्र शीकेज्या=मंस्पकेज्या त्रि =पकंब्या-सफ़ेज्या= (शीकेज्या-शीकेज्या)त्रिशीकेज्यान्तर