पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८६ भवति । ततो द्वितीयपदोत्तमघनफलेनापचीयमानक्षयं यावत् । यावत्तावदर्धचक्र मत उक्तं षाश्चूने केन्द्रं स्वमृणमिति । अघिके तु पुनः केन्द्रेऽर्धचक्रवत् फलं धनं भवतीत्यनुक्तमपि ज्ञायते । ततस्तृतीयपदफलं धनम् । तच्चतुर्थपदोत्तमक्षयफले नापचीयमानमपि चक्रकं यावदतिरिच्यते चन्द्रस्य तु पुनः षद् राश्यधिके कैन्द्रं घनं भवति, वा तद्वनं क्षयः स्वभुजफलचापं रविवासनयैव विस्तरेण पूर्वमेव क्षयधनोपपत्तौ प्रदधातेति, रविचन्द्रवन्नय्यं ग्रहोपलक्षणार्था तेनान्येषामपि ग्रहाणां मन्दकचैव योज्यमिति । वि. भा.-मन्दकेन्द्र रशिषट्कल्पे भुजफलचापं (मन्दफलं) मध्ये रवावृणं भवति, एवं राशिषट्काधिके मन्दकेन्द्र स्वभुजफलचापं (रविमन्दफलं) मध्ये रवौ धनं भवतीति ॥२३॥ अत्रोपपत्तिः रविमन्दोच्चस्थानम्नीचपर्यन्तं स्थिते मध्यमरवो तन्मन्दकेन्द्रस्य (विमन्दो च्चमध्यमरवेरन्तररूपस्य ) मेषादिराशिषट्कान्तर्गतत्वान्मन्दफले न ( मध्यम स्पष्टरव्योरन्तरेण) हीनो मध्यमरविः स्पष्टरविर्भवेत् । नीचाङचपर्यन्तं स्थिते मध्यमरवौ तत्केन्द्रस्य तुलादिराशिषट्कान्तरे विद्यमानत्वन्मन्दफलेन युक्तो मध्यम रविः स्फुटरविर्भवत्यतः सिद्धं यस्मेषदिकेन्द्रं मन्दफलमृणं तुलादिकेन्द्रं च मन्दफलं घनं भवत्यतः श्लोके षड्राश्चूने केन्द्र ( मेषादिकेन्द्रे ) षड्राश्यधिके केन्द्र (तुलादि केन्द्रे) व्याख्येयः सिद्धान्त शिरोमणौ भास्करेण ‘तुळजादिकेन्द्रं फलं स्वर्णामेवं मूडुज्ञयमिति’ आचार्योक्तानुरूपमेव कथ्यत इति ॥२३॥ अब मन्दफल के धनव और ऋणत्व को कहते हैं . हि- भा.-ः राशि से अल्प मन्द केन्द्र ( अर्थाव मेषादि केन्द्र ) में मन्दफल को मध्यमरवि में घटा देने से स्पष्ट रवि होते हैं। इसी तरह छः राशि से अधिक मन्द केन्द्र (अर्थात् तुलादि केन्द्र ) में मध्यमरवि में मन्दफल को जोड़ने से स्पष्टरवि होते हैं इति ।। २३ ।। मन्दोच्च स्थान से नीच पर्यन्त मध्यमरवि के रहने से रवि मन्दकेन्द्र ( मन्दोच और मध्यमरवि के अन्तर ) के मेषादि छः राशि के अन्तर्गत होने के कारण रविमन्द फल को मध्यमरवि में घटाने से स्पष्टरवि होते हैं । नीच से उच्च पर्यन्त मध्यमरवि के रहने से रविमन्द केन्द्र के तुलादि छः राशि के अन्तर्गत होने के कारण रविमन्द फल को मध्यमरव में जोड़ने से स्पष्टरवि होते हैं इससे सिद्ध होता है कि मेषादि केन्द्र में मन्दमूल खाण होता है और तुलादि केन्द्र में मन्दल धन होता है, सिद्धान्तशिरोमणि में