पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/२०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः १८७ भास्कराचार्य भी 'तुलाजादिकेन्द्रं फलं स्वर्णमवं मृदुनये' इससे शचार्योक्तानुरूप ही कहते हैं इति ।। २३ ॥ इदानीं रविचन्द्रयोः स्पष्टीकरणे विशेषमाह देशान्तराद्यमेवं स्पष्टीकरण दिनार्धपरिधिम्याम् । कृत्वा तत्तियन्तस्फुटपरिधिभ्यां स्फुटावसकृत् ॥२४॥ वा. भा—इदानीमसकृत्कर्मप्रदर्शनार्थमार्यामाह । देशान्त राखं यदुक्तं तदेव मेव कृत्वा स्पष्टीकरणं तु पुनः प्रथमदिनार्धपरिधिभ्यां कृत्वा रविचन्द्रयोस्ततस्ताभ्यां तिथ्यन्तः साध्यते । तत्र तिथ्यन्ते स्वपरिधेः स्फुटीकृत्वा ताभ्यां पुनरसकृत् स्पष्टी काय । एवं तावद्यावदवशेषौ भवतः । तौ च कमण्डलगौ भवत इत्यर्थः । अत्रोपपत्तिस्तात्कालिकेन परिधिना फलानयनं युज्यते । न तावत्तियन्तो ज्ञायते ततो दिनार्धपरिधिनैव स्फुटौ कृत्वा तिथ्यन्तः साध्यः। ततो ज्ञातो तात्का लिकेन परिधिना स्फुटीक्रियते, यतो नीचोच्चवृत्तपरिधिः प्रदक्षिणयाऽन्यदेशे भवति । असकृत्कर्मवासना यथान्यस्तेषु कक्षामण्डलदिषु प्रदश्य तद्यथा कक्षा मंडले मध्यग्रहचिन्हिते प्रदेशे यदा नोचोच्चवृत्तमध्यं क्रियते तदान्या नीचोच्चवृत्त भुजज्या भवति । यदा स्फुटग्रहप्रदेशे क्रियते तदान्यतो नीचोच्चवृत्तं पूरयति । तस्मात् प्रतिमण्डलस्थग्रहपरिज्ञानाय, प्रथममध्यमेनैवं ग्रहाणां फलानयनम् । ततो ज्ञात्वा प्रतिमण्डलस्थग्रहे तत्समसूत्रकक्षामण्डलस्थग्रहेणासकृत यत्फलमागच्छति तन्मध्यस्फुटग्रहयोरन्तरं स्पष्टफलमांप तदेवाभिधीयते उपपन्नमिति। वि. भा.-रविचन्द्रयोदिनार्धपरिधिभ्यां देशान्तरादिस्फुटीकरणं कृत्वा ताभ्यां स्पष्टरविचन्द्राभ्यां ग्रहणे तिथ्यन्तः साध्यःतत्तियन्तकालिकाभ्यां चन्द्रार्कयोः स्फुटपरिचिभ्यां स्फुटौ रविचन्द्र साध्यौ, ताभ्यां स्फुटरविचन्द्राभ्यां पुनस्तियन्तः साध्यःपुन: स्पष्टपरिविभ्यां स्फुटौ रविचन्द्रौ साध्यावेवमसकृत्करणेन ग्रहणोपयुक्त स्पष्टरविचन्द्रौ भवेतामित्याचार्याभिप्रायो भास्कराचार्येण प्रस्फुटी- कृतोऽतएव सिद्धान्तशिरोमणो ‘मुहुः स्फुटाऽतो ग्रहणे रवीन्द्वोस्तिथिस्त्विदं जिष्णु सुतो जगाद’ भास्करेण कथ्यत इति ॥ २४ ॥ आचार्योक्तं नतकर्म सकृत्प्रकारेणापि भवितुमर्हति । यथा गणितागत तिथ्यन्तकालासकृत्प्रकारसाघितनतकर्मसंस्कृतरविचन्द्रोन्नतिथ्यन्तकालयोरन्तर्ग घटीमानमु=य, एतत्सम्बन्धिनोंऽशः=६य, गणितागततिथ्यन्तकाले । रविनत- कालांशानअनयोः संस्कारेण वास्तवनतकालांश:-न+ ६य, ततोऽनुपातो यदि घटीषष्ट्या रविचन्द्रयोगंत्यन्तरकला लभ्यन्ते तदा ‘य’ घटीभिः काः समागता ‘य’ घटीषु रविचन्द्रान्तरकलाः=चंगकरगक) य (. =यX ६० -