पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७६ स्पष्टा भवन्ति । रविचरदले च यथासंभवं ऋतेऽदयकालिका भवन्ति । यद्यहंसावनेनानीता: अथान्यग्रहमधुनाहर्गणेनानीतास्तदा तत्सर्वं हि चरदले कृते तस्यैव ग्रहस्योदयकालिका भवन्तीति रव्यादयोऽधनक्षत्रसावनेनानीतास्ते चरदलं विना चोनाधिका भवन्तीति यदुक्तं रविचरदले कृते क्षितिजे रविचन्द्रौ भवतस्तल्लकार्कोदयास्तमयिकावेव देशान्तरकृतो नान्यावित्यत आयोङ्गुनाह ॥१८॥ वि. भा–खमध्ये ( खस्वस्तिके ) ऽर्थात्स्फुटदिनार्धकाले यद्यर्कचन्द्रो स्पष्टावपेक्षितौ तदा मध्यमरवौ चन्द्र च भुजफलचापे ( मन्दफले ), भुजान्तरे च कृतेऽर्थात्संस्कृते सत्युन्मण्डले तौ स्फुटौ भवतःतत्र रविचरदले ( रविचराधे ) संस्कृते सति क्षितिजे (स्वक्षितिजे) स्फुटौ रविचन्द्रौ भवेतामिति ॥१८॥ यतो लङ्का याम्योत्तररेखातः पूर्वं पश्चाद्वा स्वदेशोऽतो देशान्त रसंस्कृतौ लङ्कदयकालिको रविचन्द्रौ स्वदेशमध्यमौ भवेताम् तत्र रेखाकदयप्रथमं पश्चाद्वा रव्युदयो भवति, तथा मन्दफलभुजान्तरयोः संस्करणेन स्वनिरक्षक्षितिजे रविचन्द्र स्फुटौ भवतस्तत्र रविचराधंफलसंस्करणेन स्वक्षितिजे तो स्फुटो भवेतामिति । सिद्धान्तशेखरे श्रीपतिना ‘अध्वकर्माणि कृते स्वमध्यमौ दोः फले रविफले इत्यादिन' ऽऽचार्योक्तानुरूपमेव रविचन्द्रयोः स्पष्टीकरणं प्रदर्शितमस्ति, भास्करतः प्राचीना आचार्याः स्वदेशोदयकालिकग्रहज्ञानार्थं पूर्वप्रतिपादितानि देशान्तरादित्रीण्येव कर्माणि कृतवन्तः, भास्करेणैकमपूर्वमुदयान्तरसंज्ञकं कमं प्रतिपाद्य ‘लायां भास्करोदये मघ्याः' इति ब्रह्मगुप्तोक्तं तिरस्कृत्य ‘यतोऽन्तरं तच्चलमल्पकं चे' त्यादिना पुनः समाधानं कृतमिति ॥ १८ ॥ अब रवि और चन्द्र के स्फुटत्व के लिये कहते हैं हि. भा.-स्फुटदिनार्धकाल में यदि स्पष्टरवि और स्पष्ट चन्द्र अपेक्षित हों तो मध्यमरवि में घर मध्यमचन्द्र में मन्दफल, भुजान्तर और देशान्तर इन तीनों कर्मों के संस्कार करने से उन्मण्डल में अर्थात् स्वनिरक्षक्षितिज में वे दोनों ( रवि और चन्द्र ) स्पष्ट होते हैं उनमें. रविचराधंफल संस्कार करने से स्वक्षितिज में स्पष्टरवि और स्पष्ट चन्द्र होते हैं इति ॥ । १८ ।॥ उपपत्ति लङ्का याम्योत्तररेखा से स्वदेश पूवं वा पश्चिम में है इसलिये लङ्काकदयकालिक रवि और चन्द्र में देशान्तर संस्कार करने से स्वदेश में वे दोनों होते हैं, वहाँ रेखाकोंदय से पहले या पीछे रवि का श होता है, मन्दफल और भुजान्तर का करने से संस्कार स्वनिरक्षितिज में स्पष्कु:िइयंष्ट्य होते , उनमें रविवराचं का संस्कार करते थे