पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१८० ब्राह्मस्फुटसिद्धान्ते

स्वक्षितिज में स्पष्टरवि और स्पष्टचन्द्र होते हैं, सिद्धान्तशेखर में श्रीपति ने ‘अध्वकर्मणि कृते स्वमध्यमौ' इत्यादि से आचार्योक्तानुरूप ही रवि और चन्द्र का स्पष्टीकरण किया है। भास्कराचार्य से प्राचीन आचार्यों ने स्वदेशोदयकालिक ग्रहज्ञान के लिये पूर्वं प्रतिपादित देशान्तर आदि तीन ही कर्म किये हैं, भास्कराचार्य ने एक अपूर्व उदयान्तर संज्ञक कर्म कह कर ‘लङ्कायां भास्करोदये मध्याः' इस ब्रह्मगुप्त कथन का अनादर कर ‘यतोऽन्तरं तच्चलमल्पकं च' इससे पुनः उनके मत का समाधान किया है इति ॥१८।।

इदानोमायंभटोक्प्तं स्फुटीकरणं न युक्तमित्याह

प्रकोदयास्तमययोविना चराधन रात्रिदिनदलयोः । न स्फुटमार्यभटोक्तं स्पष्टीकरणं स्फुटोक्तिरतः ॥ १६ ॥

वा. भा.-लङ्कार्कोंदयकालिकौ स्पष्टो देशान्तरफलसंस्कृतौ चरदलेन यदा संस्क्रियेते तदा स्वदेशे प्राक् क्षितिजस्थे रवौ तात्कालिकौ भवतः । अथास्तमयिकौ यथोक्तौ तदपि रविचरदलकर्मणि कृते परक्षितिजस्थे रवौ तात्कालिकौ भवतः, सर्वं ग्रहणां योज्यम् । विना चरार्धेन रात्रिदिनदलयोः यस्माद्याम्योत्तरमण्डलं चरदल- वशान्न भिद्यते महत्याप्यक्षोन्नत्या सवंमेतत् गोले प्रदर्शयेत् । इष्टकालिकास्तु ग्रहश्चरदलकरमं विनापि स्फुटा भवन्तीति यस्मात् स्वदेशार्कोदयादस्त- मयाद्वा स कालः कलित इति, आर्यभटोक्तं स्पष्टीकरणं स्फुटोक्तिरतः स्पष्टार्थ मिदमार्यार्धम् ।

वि. मा–चरसंस्कारेण विनाऽर्धरात्रे दिनार्ध च रविचन्द्रौ स्फुटौ भवतः, आर्यभटकथितं स्पष्टीकरणं न स्फुटमतोऽस्मात्कारणात्स्फुटीकरणकथनं युक्तम- स्तीत्याचार्येण स्वकीयस्पष्टीकरणकथने कारणं प्रतिपाद्यते ।।१६॥

अत्रोपपत्तिः

स्वदेशनिरक्षदेशयोदनाधं रात्र्यधं चैककालावच्छेदेनैव भवत्यतस्तत्र चरार्ध- संस्कारस्याऽवश्यकता न भवतीति ॥१६॥

अब आर्यभटोक्त स्फुटीकरण ठीक नहीं है इसको कहते हैं

हि. भा–चर संस्कार के विना अर्धरात्रि में और दिनार्ध में रवि और चन्द्र स्फुट होते हैं, प्रयंभट का कहा हुआ स्पष्टीकरण स्फुट नहीं है । स्पष्टीकरण का कहना ठीक है इससे प्राचार्य अपने स्पष्टीकरण कथन में कारण कहते हैं. इति. ॥१॥

उपपत्ति

स्वेवेल में और निंरक्ष. देश में दुिनार्ध और-श्यनैं एक ही समय में होता है