पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७८ ब्राह्मस्फुटसिद्धान्ते १३ इ' . ज्या ३ म+' -------------------------------------- L• • • • • • • • • १२ प्रतोऽत्र गोउफडमहाशयेन १- २ ई-टं प्रकल्पितम्, तत्र इ प्रस्य प्रत्यपवाद द्वै' त्यज्यते तदा १-२ इ. . E=२ इ. ज्याम= P. ज्याम. अतोऽत्रापि ब्रह्मगुप्तमतेन ज्याअ. ज्याम मन्दफज्या =44• -®4* - अथवा =२ इ. ज्याम, त्रि=१ २ इ =ज्यापरमफलम् । इदानीं रविचन्द्रयोः स्फुटत्वार्थमाह देशान्तरे खमध्ये भुजफलचापे भुजान्तरे च कृते । उन्मण्डलेऽचन्द्रौ स्पष्टौ रविचरदले क्षितिजे ॥ १८ ॥ वा. भा-इदानीं वादेशान्तरादिभि:संस्कारैः स्वदेशे यादृशौ रविचन्द्रौ भवत: यत्र प्रदेशे तप्रतिपादनायार्यामाह । लङ्काकोदयकालिकौ यौ रविचन्द्रौ मध्यौ तो देशान्तरे कृते कर्मणि स्वदेशे मध्यौ भवतः यस्माल्लोकासमयाम्योत्तररेखातः प्राक् पश्चाद्वा स्वदेशेनैव भवितव्यम् । तत्र च प्रथमं पश्चाद्वाकदयो भवति । रेखार्कोदया दित्यत उपपन्नं भुजफलचापे भुजान्तरे च कृते, उन्मण्डलकेऽर्द्धचन्द्राविति भुजफलचापे स्वफलचापे स्वफले कृतेरपि स्फुटौ भवत: यस्मात् प्रतिमण्डलस्थौ स्वफलेनो पचितावपचितौ च कक्षामण्डले दृग्गतौ भवतः स्पष्टावपि तावेवाभिधीयेते । किन्तून्मण्डलसन्निधौ भवतः यस्मान्मध्यमरवेरुदयकालिकसावनोऽहर्गणस्त स्माद्बुजान्तरे कृते उन्मण्डले स्पष्टौ भवतः यतो मध्यस्फुटरव्युदययोरन्त रादु भुजान्तरात्पत्तिरुन्मण्डलञ्च निरक्षदेशक्षितिजमुच्यते । तस्मादुपपन्नम् । रविचरदले क्षितिज इतिस्वसम्बन्धी यच्चरार्धे तस्मिन् कृते सति क्षितिजस्थे रवौ रविचन्द्रौ स्पष्टौ भवतः । यस्मात्स्वदेशे क्षितिजोन्मण्डलयोरन्तरं यच्चरदलं स्वाहोरात्रार्धवृत्ते तस्मादेतदप्युपपन्नम् । सर्वे गोले प्रदर्शयेत् । अत्रार्धा आर्यो रविचन्द्रयोगं हणग्रहोपलक्षणार्था । तेनान्येऽपि ग्रहाः देशान्तरे कृते स्वदेशे व्याः भवन्ति, मन्दशीघ्रभुजफलचापद्वये भुजान्तरे च कृते उन्मण्डले