पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७० ब्राह्मस्फुटसिद्धान्ते ग्रन, अतः भूग्र==पठितमन्दकणं, ग्रग=पठितमन्दकर्णाग्रीयभुजफल=पय=भन्दफलज्या, ग्रर > पय वा तास्कालिकमन्दकण श्रेय भुजफल > मन्दफलज्या इस लिये तात्कालिक मन्दकणीय भुजफल का चाप मन्दफल नहीं हो सकता है किन्तु पठितमन्दकरणप्रय भुजफल का चाप मन्दफल के बराबर सिद्ध हुम्ना इसलिये ‘तच्चापं मन्दफलं ’ यह आचायोंक्त ठीक नहीं है, सिद्धान्तशेखर में ‘दोः फलस्य च धनुः कलादिकं इत्यादि' श्रपयुक्ति तथा ‘मदुदेः फलस्य चापं बुधा मन्दफलं वदन्ति’ यह भास्करोक्ति आचार्योक्तानुरूप ही है, शीघ्रभुजफल ^(त्रि =शीघ्रफलज्या; इसका चाप शीघ्रफल होता है, ‘दः फलत्रिगुण- शीघ्रकी योरभिघाताव’ इत्यादि श्रीपथुक्ति आचार्योक्त ‘तदु मुणिताद् व्यासधकौलब्धधनु.’ के अनुरूप ही है इति ।। १७ ।। अत्र विशेषविचारः यथायथा कर्णं वर्धते तथा-तथाऽन्यफलज्यापि वधता भवतीति मन्यते । ब्रह्मगुप्तः। अतोऽभीष्टकाले पारमाथिको प्रहः प्रतिवृत्ते प्र स्थाने न वर्तते, किन्तु ग्र स्थाने तिष्ठति । अतो वास्तवन्त्यफलज्या= ग्रन । अतो भू स्थानात् भूग्र व्यासार्धेन यो गोल- स्तथैव प्रतिमण्डले ग्रहभ्रमणं भवतीति ब्रह्मगुप्त मतं साध्विति स्थापयन्ति भास्कराचार्याः । तदर्थमेव मन्दशतिद्रकश्रतिवत्प्रसाध्येत्य।दि वक्ष्यमाणविधिना भूत्र कलाकर्णमानं साधितं भास्करेण इत्यनया कल्पनया भुजफलचपसमं मन्दफलं भवति । अपूर्वेयं कल्पना ब्रह्मगुप्तस्य । अथ नवीनानां मतेन सहेदं ब्रह्मगुप्तमतं समन्वेति । तदर्थं विदां विनोदाय नवीनमतं प्रति पाद्यते । नेिर तथाहि उपरि तनक्षेत्रदर्शनेन ग्रंन पठितान्त्यः } फलज्या सदृशेन गन कोटिफलम् । ततः स्पष्टा- कोटि:=भूग। अंग=भुजफलम् । ततः कर्णः भूग, तद्वशेन कक्षामण्डले स स्थानं एव स्फुटो ग्रहो भवितुमर्हति । किन्तु ब्रह्मगुप्तेन मन्दकर्मीण क्षेत्रभङ्गषा साधित रविचन्द्राभ्यां वैषम्यं समुपलभ्य प स्थाने स्फुटो दृष्टः। तथा सति भूग्र तात्कालिककर्णानुपातेन साधितं फलं ग्रेग भुजफलचापरूप जायते ।