पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः १७१ अतो भस्कराक्षयंणेह ब्रह्मगुप्तमतमेव समर्थितम् । मृदुदोः फलस्य चापं बुधः मन्द फलं वदन्ताति प्रहः भास्कराचार्याः। श्रीपत्यादयोऽप्येवमेव प्रोचुः । नव्यास्तु वर्तुलामासपिण्डे ग्रहान् परिभ्राम्य दीर्घवृत्तस्यैकस्यां नाभौ सू मत्वा दपरितो दीवतुले ग्रहे भ्रमतीति स्वीकृत्य सूर्यकेन्द्राद्ग्रहावधि मन्दकर्ण- स्थूल्यकाले समं क्षेत्रफलं समुत्पादयतीति केप्लरसिद्धान्तानुसारेण ग्रहाणां मन्दफलं साधयन्तीषाहः । दीर्घवृत्तीप्रकारेण फलानयनं नवोनमते अत्र भृगुतमतं नवीनगणितेन परीक्ष्यते । तथाहि कल्प्यते प्रश व्यासोपरि अगश भ्रमणेन दीर्घवृत्तखण्डम् । अश व्यासोपरि अपवश सहायकवृत्तार्धम् । स=दीर्घवृत्तनाभिर्यत्र सूर्यः । अ=नचस्थानम् । घक=महद्वयासार्धम्=आ कम= लघुव्यासार्धम्=क क=दीर्घवृत्तकेन्द्रम् । सहायकवृत्ते च स्थाने मध्यमो ग्रहः । दीर्घवृत्ते ग स्थने ग्रहः । सहायकवृत्ते व स्थाने ग सम्बन्धी यो ग्रहः। < अकच=मध्यमकेन्द्रम्=के । < अकग=स्फुटकेन्द्रम् =ष. < अव=सहायककेन्द्रम्=के, अथ अ स्थानाद् ग स्थानं यावत् ग्रहगमनकालः=का, । एवं दीर्घमण्डल भ्रमणकालः=ी. =