पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६० ब्राह्मस्फुटसिद्धान्ते ग्रहस्तत्र नीचोच्चवृत्तमध्यं विन्यस्य शीघ्रनीचोच्चवृत्तस्य मध्यचक्रस्फुटगतप्रदेशे कक्षामण्डले विन्यस्य गोलविधिना ततस्त्रैराशिकं यदि भागषष्टिशतत्रयेण परिधे रेतावती भुजज्या तदस्य नीचोच्चवृत्तभागपरिधेः कियतीति फलं नोचोच्चवृत्तस्य भुजो भवति। भुजफलमुच्यते । अतः पुनरपि यदि षष्टिशतत्रयपरिरेतावती कोटिज्या तत् नीचोच्चवृत्तपरिधेः कियतीति फलं नोचोच्चवृत्तस्य कोटि: यत्कोटि फलमभिधीयते भवद्भिः नीचोच्चवृत्तमध्यञ्च सर्वदा भूमध्यात् व्यासार्धतुल्यान्तरे स्थितः । यतस्तत्कक्षामण्डलं न त्यजति । नीचोच्चवृत्तकोटिश्च प्रथमचतुष्टयो केन्द्र पदयोरुपरि भवति । द्वितृतीययोरधस्थस्तन्मध्यादत प्राद्यन्तयोः केन्द्रपदयोनीचोच्च- वृत्तकोटय व्यासार्धमधिकं प्रतिमण्डलप्राप्तिकरणस्य कोटिर्भवति यतः कक्षामण्डला दुपरिग्रहस्तदास्थितो द्वितृतीययोः नूनं नचोच्ववृत्तकोट्यं व व्यासार्धप्रतिमण्डल प्रापिकर्णस्य कोटिर्भवति यस्मात्कमण्डलादधो वर्तते गृहीतभुजध्यातो पुनः नीचोच्चवृत्तभुजज्ये व यतो नीचवृत्तशलाकाग्रहयोस्तदेवान्तरमतएव तदप्युपपन्नमिति ।१४। विभञ्ज्ये (केन्द्रभुजकोटिज्ये) ताणतै (तेन स्पष्टपरिधिना गुणिते) भांशे ३६० भंक्ते तदा फले (भुजफलकोटिफले) भवतः । आद्यन्तयोः पदयोः (प्रथमचतुर्थयोः पदयोरर्थान्मकरादिकेन्द्र) त्रिज्या कोटिफलेन युता कार्या, द्वितृती ययोः पदयोः कर्यादिकेन्द्र) त्रिज्याकोटिफलेन विहीना कार्या तदा कोटिः (स्पष्टा कोटिः) भवेदिति ।१४। अत्रोपपत्तिः भू–भूकेन्द्रम् । भूबिन्दुतस्त्रिज्याव्यासार्धेन वृत्तं कार्यं तत्त्रं वृत्तम् । न बिन्दुतोऽपि तत्रिज्या व्यासार्धेनैव वृत्तं कार्यं तन्मन्दप्रतिवृत्तम् । न=मन्दगोल- केन्द्रम् । भून=मन्दान्यफलज्या , ऊध्र्वा- घरतिरंग खे कार्य, उ==प्रतिवृत्ते उच्च () +न-अप कक्षावृत्ते स्थानम् । उ=उच्चस्थानम् । ग्र=मन्दप्रतिवृत्ते मध्यमग्रहः । म= कक्षावृत्ते मध्यम ग्रहः। वधतभुमरेखो परि प्रबिन्दुतो लम्बः=ग्रल=भुजफलम् मल=कोटिफलम् । ग्रम=भन्दन्त्य फलज्या=रच=भून, भूम=त्रिज्या, ग्रश=मन्दकेन्द्रज्या, ग्रच=मन्दकेन्द्र- कोटिज्या,=मर तदा भूमर, मग़ल