पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१७६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

स्पष्टाधिकारः १५६ अत्रोपपत्तिः

यदि त्रिज्यातुल्यया केन्द्रभुजज्यया समविषमपदान्तपरिध्योरन्तरं लभ्यते तदेष्टकेन्द्रभुजज्यया किमित्यनुपातेनागतं फलं (इष्टपरिध्यन्तरं) विषमपदान्तपरिधेः समपदान्तपरिधिमानस्याल्पत्वे समपदान्तीयपरिधिमाने योज्यं, विषमपदान्तपरिधेः समपदान्तपरिघिमानस्याधिक्ये समपदन्तीयपरिधिमाने वियोज्यं तदेष्टपरिधिः स्रष्टो भवेत् । सूर्यसिद्धान्तकारेण 'ओजयुग्मान्तरगुणा भुजज्या त्रिज्ययोद्धतेत्यादिना' श्रीपतिना 'श्रोजयुपरिधिजासरनिघ्नी दोज्यंकेत्यादिना' प्याचार्योक्तानुरूपमेव कथ्यत इति ॥१३॥

अब स्पष्टपरिध्यानयन को कहते हैं

हि. भा.-केन्द्रज्या को समपदान्तीय परिधि और विषमपदान्तीय परिधि के अन्तर से गुणाकर त्रिज्या से भाग देने से जो फल होता है उसको समपदान्तीय परिधि में जोड़ देना (यदि विषम पदान्त परिधि से समपदान्त परिधि अल्प हो तब), यदि विषम पदान्त परिधि से समपदान्त परिघि अधिक हो तब घटा देने से स्पष्ट परिधि होती है इति ||१३||

उपपत्तिः

यदि त्रिज्या तुल्य केन्द्र भुजज्या में सम-विषम पदान्तीय परिघ्यन्तर पाते हैं तो इष्ट- केन्द्र भुजज्या में क्या इस अनुपात से जो फल आता है उसको विषम-पदान्त परिधि से सम- पदान्त परिधि के अल्प रहने से समपदान्तपरिधि में जोड़ने से परिधि (स्पष्टपरिचि) होती है, विषम पदान्त परिधि से समपदान्त परिधि के अधिक रहने से समपदान्त परिधि में घटाने से स्पष्ट परिधि होती है । सूर्य सिद्धान्तकार ‘ओजयुग्मान्तरगुणा भुजज्या त्रिज्ययोद्धता इत्यादि से' तथा श्रीपति 'ओजयुक् परिधिजान्तरनिघ्नी' इत्यादि से आचार्योक्तानुसार हो कहते हैं । इति ||१३||

इदानीं भुजफलकोटिफलसाधनं स्पष्टां कोटिञ्चाह्

तद्गुणिते ज्ये भरौद्रं फले कोटिफलयुता त्रिज्या। आद्यन्तयोविहीना पदयद्वतृतीययोः कोटिः ॥१४॥

वा.- भा.-तदितिनीचोच्चवृत्तस्फुटपरिधेः परामर्शः, स्वमन्दस्फुटपरिधिना स्वशीघ्रस्फुटपरिधिना वा गुणिते ये भुजकोटिज्ये, इत्यर्थः । भांशेह ते षष्टिशतत्रय- भक्ते फले यथा भुजकोटिज्ययोर्भवतः एतदुक्तं भवति, यानन्तरानीता भुजज्या मन्द- कर्मणि तां मन्दपरिघिना गुणयेत् । शीघ्रकर्मणि शीघ्रपरिघिना, तत् षष्टिशतत्रयेण विभजेत् । ततो लब्धं यत्फलं तत्कोटिफलमुच्यते । ततः कोटिफलयुतत्रिज्या कर्तव्या एवं कृता त्रिज्या प्रतिमण्डलप्राप्तिकर्णस्य कोटिर्भवति । भुजफलमेव भुजया । अत्र वासना पूर्वन्यस्तेषु कक्षाप्रतिमण्डलादिषु प्रदर्श्या तद्यथा यत्र प्रदेशे कक्षामण्डले मध्यमो