पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः १५५ इदानीं मन्दशीघ्रकेन्द्रयोः केन्द्रभुजकोटच्वयोश्च परिभाषाह मध्याद्विशोध्य मन्दं शीघ्रात्संशोध्य मध्यमं केन्द्रम् । अयुजि गतयेययोर् जि पदेऽन्यथा बाहुकोटिज्ये १३॥ वर. म.--इदानीं मन्दशीघ्रकर्मणोः केन्द्रकरणायर्यार्चनहृ। अत्र करण्यगतो देशान्तरफलेन संस्कृतो मध्य उच्यते । मन्दस्फुट४ च मध्यं भनादीनां तेनायमर्थः मव्याद्विशोध्य मन्दं मध्याद् गृहात्स्वमन्दोच्च विशोध्य केन्द्रं भवति । शघ्रोच्चार संशोध्य मध्यमं मन्दफलं स्फुटं शेत्रकेन्द्रं भवति । केन्द्रशब्देन मध्यमुच्यते । तेन कक्षामण्डले प्रथमं केन्द्रं मन्दनीचोच्चवृत्तमध्यं द्वितीयं केन्द्र शीत्रिनीचोच्चवृत्तमध्यं यथा न्यस्तेषु कक्ष।मण्डलप्रतिमण्डलादिषु कक्षामण्डले मध्यग्रह चिन्हे । तत्प्रदेशे नीचोच्चवृत्तं मध्ये कृत्वा प्रदर्शयेत् तद्यथा मेषादेः प्रभृति । वक्षामण्डले यावतो राशिभागादयो भुक्ताः ग्रहास्तेभ्यः स्वमन्दोच्वभुक्ताः राशिभागादीन्विशोध्य शोधयेत् राशिभागादयस्तावद्भिर्मन्दोच्चभागावषेस्तन्मन्दोच्चनीचवृत्तमध्यं वर्तते । अत एव तदन्त रकराश्यादिकं केन्द्र मध्यमुच्यते । स च रेखातस्तावत्प्रदेशे केन्द्रस्याग्रतो गतत्वात्। स्वमन्दोच्चात् शोध्रगतियेंतोऽतो ग्रहान् मन्दोच्यं विशोध्यतेऽघिकभुक्तिपर ज्ञानाय स्वशीघ्रोच्चान्मन्दो ग्रहः अतएव शीघ्रात् ग्रहो विशोध्यते, तदन्तरपरिज्ञा नाय क्रियति दूरे राशिभागाधिके ग्रहोऽत्रलंबित इति । यावति च प्रदेशे राशिभागा दिके स्वशोस्रोच्व रेखातो ग्रहपश्चादवलम्बितः कक्षामण्डले तावति दूरे शीघ्रनोचो चवृत्तमध्ये वर्तते । अतएव तदन्तरकं शोद्भकेन्द्रमुच्यते । इदानीं द्वितीयायधंन तत एव केन्द्र भुज कोटिष्ययोः वरणम । अयुजि गतये अयुजिपदेऽन्यथा बाहुकोटिज्ये । अयुजि विपमपदस्थे केन्द्र यथासंख्यगतये ययोर्बहुकोटिज्ये कार्यं, युजपदे समपदस्थे केन्द्रेऽन्यथा येयगतयोर्वाहकोटिज्ये कार्यं इत्यर्थः । एतदुक्तं भवति । मध्यकर्मणि मध्यग्रहाच स्वमन्दोच्चं विशोध्य केन्द्र कार्यम् । तद्यदि प्रथमे पदे भवति तदा केन्द्रेण यद्राश्यादिकं भुक्तं तल्लिप्तापि केन्द्रं कृत्वा तत्स्वयमसंख्याभागहारेण मनुयमला इत्यादौ ज्यायै या ज्या भवति सा भुजज्येत्युच्यते । अथ द्वितीये पदे केन्द्रे तदा द्वित्तोयपदस्य यत्केन्द्र भुक्तं तेन या ज्या क्रियते सा कोटिज्या तस्य द्वितीयपदस्य यच्छेषं तेन या ज्या क्रियते सा भुजज्या एवं तृतीय पदस्थे केन्द्र प्रथमपदवत् । चतुर्थपदस्थे केन्द्रे द्वितीयपदवद्भुजकोटिज्याकरणम् । अथ शीघ्रकर्मणि स्वरौघान्मन्दफलस्फुट ग्रह विशोध्य केन्द्र कार्यम् । तस्मान्मन्द- कर्मवद्भुजकोटिज्याकरणं योज्यमिति । अत्र गोलाध्यायोक्तविधिना कक्षामण्डलाः दीनि विन्यस्य गोले वासनां प्रदर्शयेत् । तद्यथा प्रतिमण्डलपरिघेयंत्र प्रदेशे नोचोच्चवृत्तेन सह संपातस्तत्र स्फुटग्रहः । तत्रसूत्रेकस्याम् बद्ध्वा स्वोच्चशलाकात