पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४ ब्राह्मस्फुटसिद्धान्ते यदि शे=प्र=१० कोज्याप्र=त्रि-ज्यूग ज्याप =त्रि-कोज्याप्र=प्रथमोत्क्रमज्याउज्याप्र त्रि = उज्याप्रशे कोज्याशे=त्रि- १०२ २ । -घर उज्याप्र. शे त्रि-कोज्याशे=उज्याशे १०२ ' = अथ पूर्वानीतचापज्यायां गतज्याया विशोधनेन ज्यान्तरम् कोज्याग. ज्याशे . ज्याग. (त्रि- -कोज्याशे) त्रि e = = = ! = कोज्याग. ज्याप्रशे . ज्याग. उज्याप्रशे त्रि ४१० त्रि. १०२ - कोज्याग. ज्याप्र शे . ज्याग, उज्याप्र शे १०२ अत्र (२९) (२) समोकरणाभ्यामुत्थापनेन _गखं4भोखं. शे गड्-भोखं. ओ' ज्यान्तरमुः १०२ - (खंभी(गलं-)) अत्र कोष्ठकान्तर्गतखण्डं यदि भोग्यखण्डं मन्यते । तर्हि प्रागुक्तानुपातेन वास्तवमेव ज्यान्तरं समगच्छतीति यातैष्ययोः खण्डकयोविशेषःशेषांशनिघ्नो नखहृदित्यादि भास्करोक्त समीचीनमेव स्यात् व्यर्थं दुराग्रहेण प्रखण्डितं कमला- करेण ।