पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः १५३ __ज्याग. कोज्याप्र--कोज्याग. ज्याप्र . अप्रज्य ~ ०५ ४ अत्र पूर्वीज्यकाया: तज्यकायां विशोधनेन गतखण्डं तथा अग्रज्यकायां गतज्यां विशोध्य भोग्यखण्डं भवतीत्यतः । --+कोज्यग. ज्याप्र = = ज्याग (त्रिकोज्याप्र) गतखण्डम् गख एवं भोग्यखण्डस्=भोर्च कोज्या. ज्याप्र-ज्या(त्रि-कोज्यप्र) गतैष्यखण्डयोर्योगन्तरभ्याम् गर्घ+भोखं=२ कोज्याग. ज्याप्त गर्छ+भोर्च_ज्याप्र कोज्याग. ..................... • • • • • = a (१) एवं गड्-भोखंज्याग (त्रि-कोज्याश) ज्याग, उज्यात्र...................................(२) त्रि अथ ग+ओ=इष्टचापम्=चा । ज्याचा_ज्यागकोज्याशे +कोज्यागज्याशे ३. अत्र शेषचापस्य दशभिरंशे रतलात्वतः ज्याशे=ज्याप्र. शे : =, : ज्या शे=> *: ये -- - १०२ .. -" ज्याप्रशे कोज्या शे=त्रि- १०२ मूलेनासन्नमानेन कोज्याशे=त्रि- -प्रश्न"स्वल्पान्तरादग्रिमावयवत्यागात् । ज्याप्रश. त्रि. १०२