पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५२ ब्रह्मस्फुटसिद्धान्ते स्तत्त्वयमा २२५ गतैष्या ज्यान्तरभक्ता लब्धं यत्संख्यका जीवा विशुद्धास्तासां पञ्च दशवर्गाणां २२५ च घाते योज्यं तदेष्टचापं भवेदिति ॥११॥ अत्रोपपतिः इष्टज्यातो यत्संख्यका ज्या विशुद्धचन्ति ताः शोध्याः शेषा(गतज्येष्टज्ययो रन्तरावदनुपातो ‘यदि गतैष्यज्यान्तरे २२५ तत्तुल्यं चापं लभ्यते तदा गतज्येष्ट- ज्ययोरन्तरेण किमिति’ यल्लब्धं तद्विशुद्धज्यासंख्यागुणिततत्वाविव २२५ मिते योज्यं तदेष्टुचापं भवेदित्येतदर्थमिष्टज्यानयने लिखितं क्षेत्र विलोक्यमित्यत्राप्यनुपातेऽप्य- नौचित्यं पूर्ववदेव बोध्यमिति ॥११॥ अब ज्या से चापानयन करते हैं हि . भ । :---इष्टज्या में जितनी ज्यायें घनैं उनको घटा देना, ज्यादोष और दो सौ पञ्चीस २२५ के घात में गतज्या और एयज्या के अन्तर से भाग देने से जो लब्घि हो। उसका विशुद्धज्या संख्यागुणित दो सौ पच्चीस २२५ में जोड़ने से इष्टचाप होता है इति ॥११॥ उपपत्ति इष्टज्या में जितनी ज्यायै घटें घटा देना, शेष (गतज्या और इष्टज्या के अन्तर) से अनुपात ‘यदि गतज्या और एष्यज्या के अन्तर में दो सौ पच्चीस २२५ चाप पाते हैं तो गतज्या और इष्टज्या के प्रन्तर में क्या’ से जो लब्धि आती है उसको विशुद्धज्या गुणित दो सौ पच्चीस २२५ में जोड़ने से इष्टज्या होती है । इसके लिये इष्टज्यानयन में लिखे हुए क्षत्र को देखना चाहिये। यहाँ भी अनुपात में अशुद्धता पूर्ववत् समझनी चाहिये, इति ॥११॥ अत्र विशेषो विचारः भास्कराचार्यास्तु प्राचीनोक्तदिशा ज्यानयनं ३४३८ त्रिज्यायां विहितवन्तः। किन्तु खार्कव्यासार्धवृत्ते दशभिरंशैघ्र्यां विधाय तदन्तरेण वृत्तपादे नवलघुज्याखण्डानि प्रोचुः। तत्राभीष्टज्यानयमे यथोक्तदिशा त्रैराशिकक्रियया जीवायां महत्स्थौल्यमापद्यते । तदर्थं स्फुटभोग्यखण्डानयनं विहितं भास्कराचार्यः। तद्यथा । कल्प्यतेऽभीष्टचापस्=चा, यस्य जीवा साधनीया । दशभक्तचापं गतसंज्ञकम्=शेषस्= शै. प्रथमचापच प्र। अत्र ग-प्र=पूर्वेचापम्, ग+प्र=अग्रचपम् . पूर्वीज्यः = ज्यागकोज्यानकोज्याग. ज्याप्रऋया ज्यापू