पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः १५१ होती है, इसको गतज्या में जोड़ने से इष्टज्या होती है। लेकिन दोष-चापसम्बन्धिनो ज्यावृद्धि के लिए जो अनुपात किया गया है सो ठीक नहीं है, इसके लिए विचार करते हैं । = यहाँ संस्कृतोपपत्तिस्थ (क) क्षेत्र को देखिये । के=वृतफेन्द्र, नम चाप-वृत्तपाद =६०, चज=गतज्या, रश=एष्यज्या, नप=इष्टचप, पस=इष्टज्या, चर=२२५, रय =एज्या-गतज्या, चप=शेषचाप, पट=शेषचाषसम्बन्धिनी ज्यावृद्धि<फेरन=&०, < केपन=&०, रकेश कोण > पकेस : केरश कोणकेपस कोण इ. चरय कोण > चपट कोण इसलिए चरय, चपट दोनों त्रिभुजों के विजातीयत्व के कारण (एज्या-ज्या) शेचा यह अनुपात ठीक नहीं कहा जा सकता है इसलिए आचार्योक्त इष्ट- बापज्यनयन युक्तियुक्त नहीं है, यह सिद्ध हुआ । लेकिन इष्टज्यानयन के लिए सूर्य सिद्धान्त- कार प्रभृति प्राचीनाचार्य और भास्करप्रभृति उनसे अर्वाचीन आचायं इसी (आचार्योक्त) विधि को अपनाये हुये हैं इति ।।१०।। इदानीं ज्यातश्चापानयनमाह ज्यां प्रोह्य शेषगुणितास्तत्त्वयसा ज्यान्तरोद्धता लब्धम् । क्षेप्यं विशुद्धजीवासंख्या तिथिकृतिवये चपम् ॥११॥ वा- भा. --इदानीमिष्टज्यायाश्चापकरणर्थमार्यामाह । इष्टज्यायाः यस्याः चापं कत्र्तमिष्यते । तस्या ज्य प्रयोज्य इष्टज्यान्न या ज्या ज्ञातसंख्या विशुध्यति तां विशोध्य यच्छेषं तेन गुणिताः तत्त्वयमा ज्यान्तरोद्धृताः कार्याः यल्लब्धं तत्तत्र क्षेप्यं क्वेत्याहविशुद्धजोवा संख्यातिथिकृति वधेः, एवं कृते चापं कृत्वा ज्याता भवति । क्रमोत्क्रम।भ्यां अपि अयमर्थः यस्या: ज्यायाः चापं क्रियते । ततो मनुयमला इत्यादिकानां ज्यानां मध्याद्यजीवा विशु ध्यति तां विशोध्य शेषं विकलं भवति, तत्त्वयमैः संगुण्य शुद्धजीवयोरन्तरेण विभ जेत् । यल्लब्धं तच्चपखण्डके क्षेप्यं स्यपयेत्, ततो यावत्संख्या ज्या विशुध्यति तावत्संख्यागुणंस्तत्त्वयसंयुक्तं तत्क्षेप्यं कार्यम् । एवं कृते इष्टज्यायाश्चापं कृतं भवति क्रमेण। अथोत्क्रमेण क्रियते तत्रेष्टज्यातो मुनयो यमादिकानामुक्तज्यानां मध्या या जीवा विशुध्यति तां विशोध्य शेषगुणितास्तत्त्वयमा : कार्यास्ततः शुद्धा शुद्धज्यान्तरेण विभज्यचापखण्डं कृत्वा तच्छुद्धजीवा संख्या तत्त्वयमवधे क्षिपेदेव मुत्क्रमज्याभिश्चापं कृतं भवति । वासना चात्र प्रागचायक्तवैपरीत्ये योज्या घस्माद्यया वासनया चापत् ज्याकरणं तयैव विपरीतं, ज्यातश्चापकरणमाचार्ये णोपनिबद्धं तथा पूज्यादिति । मि. भा.-इष्टज्यातो या ज्या विशुद्धयन्ति ताः शोध्याः, ज्याशेषगुणिता