पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्पष्टाधिकारः १४१ धबुदधिमनवो भूताग्निरसदाशाश्च मुनीन्दुबनुचन्द्राः । इन्दुनवनन्दचन्द्र रसतिथियमला रवित्रियसाः ॥३॥ छिद्रेषु जिनाः कृतनवपञ्चयमा नन्दचन्द्रमुनिपक्षाः। दन्ताष्टयमा गुणरामनवयमाः शशियमखरम्मतः ॥।४॥ । ऋतुनवखगुणा नवशरचन्द्रगुणाः सप्तशून्ययमदहनाः । द्विजिनगुणस्त्रिरसरदः खसप्तयमवन्हयो व्यस्ताः ॥५॥ मुनयोऽष्टयमास्त्रिरसा रुद्रशशाङ्कः समुद्रमुनिचन्द्राः । नववेदयमा मुनिगुण्हुताशना वसुगुणसमुद्रः । सूमीन्द्रियेषवो रसनगतवश्चन्द्रशेतकरवसवः । शरवसुनन्दाः सागररुद्रशशाङ्का नवाङ्गकः । त्रिविषयवेदशशाङ्काः पञ्चाग्निरसेन्दवोऽब्धियमधूतयः । अतिधृतिखयमा नवशशियमपक्षाः सागरद्विजिनाः ।।८।। रदरसयमला गुणवेदवसुयमाः धकविषयशून्यगुणाः । खमुनिरदा व्यासाचें नवरदचन्द्रा जिनांशज्या । (२, ३, ४, ५, ६, ७, ८, ६) श्लोकानां कृते वा.भा.-अत्र अङ्गन्यास एव व्याख्यानम् । अर्धज्यकास्त इति तद्यथा। मनुष मला २१४। एतत् प्रथमज्यार्धम् । मुनियमवेदा ४२७ द्वितीयम् । वसुज्वलनपकाः ६३८ तृतीयम् । रसकृनवसवः ८४६ चतुर्थस्। शशिपञ्चखेन्दवः १०५१ पञ्चमछ । चन्द्र शरसूर्या १२५१ षट्सु । षट्उदधिमनवः १४४६ सप्तमम् । भूतनिरसशशांक: १६३५ प्रष्टमम् । मुनोन्दुवसुचन्द्रा: १८१७ नवमम् । इन्दुनवनन्दचन्द्राः १ea१ दशके मम् । रसतिथियमला २१५६ एकादशमम् । रवित्रियमा २३१२ द्वादशपुः छिद्रपुजिना २४५६ त्रयोदशम् । कृतनवपञ्चयमाः २५e४ चतुदंशम् । नन्दचन्द्र सुनिपक्षाः २७१६॥ पञ्चदशमम् । दन्ताष्टयमा: २८३२ षोड़शम् । गुणरामनवयमाः २६३३ सप्तदशमम् शशियमखरामाः ३०२१ अष्टादशम् । ऋतुनवखगुणः ३०६ एकोनविंशम् । नवशरचन्द्रगुणः ३१५e विंशतिः । सप्तशून्यदन्ताः ३२०७ एकविशम् । द्विजनगुणः ३२४२ द्वाविंशतिः।त्रिरसरदाः ३२६३ त्रयोविंशतिः । खसप्तयमदहनाः ३२८० चतुर्वाि शतिः अर्धज्या प्रथमं ज्यार्धमुत्क्रमेण मुनयः अष्टयम: २८ द्वितीयः, त्रिरसा: ६३ तृतीयम् । रुद्रंशशांकाः १११ चतुर्थे, समुद्रमुनिचन्द्रः १७४ पञ्चमम्। नववेदयमाः २४ षष्ठः, मुनिगुण्हुताशाः ३३७ सप्तमम्, वसुगुणसमुद्राः ४३८ अष्टमम् । रूपेन्द्रियेषवः ५५१ नवमम् । रसनगतवः ६७६ दशमम् । चन्द्रशशिवसवः ८११ एकादशम् । शरवसुनन्दाः ६८५ द्वादशस् । सागररुद्रशशांक: १११४ त्रयोदशम् । नवाङ्कः १२६e चतुर्दशम् । त्रिविषयवेदशशांका १४५३ पञ्चदशस् । पञ्चत्रि-