पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४२ ब्राह्मस्फुटसिद्धान्ते रसेन्दवः १६३५ षोडशम्, अब्धियमधूतयः १८२४ सप्तदशमसु। प्रतिधृतिखयमाः २०१४ अष्टादशम्। नवशशियमपक्षाः २२१९ एकोनविंशतिः । सागरद्विजिना २४२४ विंशतिः । रदरसयमलाः २६३२ एकविंशतिः । गुणवेदवसुयमाः २८४३ द्वा- विशतिः। षविषयशून्य गुणः ३०५६ श्रयोविंशतिः।खमुनिरदा ३२७६ चतुविंशति, व्यासार्ध चैतदेव चकारोऽत्र द्रष्टव्यः । नवरदचन्द्राः १३२३ एतावतो जिनांशज्य क्रमेणेति वाक्यशेषः । अयमर्थः भागचतुविशतिज्याक्रमेण क्रियते सा नवरदचन्द्रसंख्या भवति । परमक्रान्तिज्या प्रदर्शनार्थमेव चतुविंशतिग्रहणम् । यतश्चतुविंशतिज्या पराक्रान्ति रतोऽनया नवरदचन्द्रसंख्यया ज्यया त्रैराशिकेनेष्टदिने क्रान्तिज्यासाधन वक्ष्यति चाचार्यः । आसमयष्टानां वासना गोलाध्याये पूर्वमेव अस्मभिः प्रदर्शितेति । - वि. भा.-वृत्तचतुर्थाशे मनुयमला मुनियमवेदा इत्याद्यर्धज्याश्चतुर्विंशति संख्यकाः सन्ति याश्चधोलिखिताः स्युः । व्यस्ता (उत्क्रमज्या) इत्यस्य श्रे सम्बन्धः । चतुर्विंशतिरर्धज्याः (क्रमज्याः) २१४, ४२७, ६३८, ६४६, १०५१, १२५१, १४४६, १६३५, १८१७, १९६१ २१५६, २३१२. २४५e, २५e४, २७१६, २८३२२६३३, ३०२१, ३०६६, ३१५8, ३२०७, २२४२, ३२६३, ३२७० । वि. भा.-वृत्तचतुरो मुनयोऽष्टम इत्यादि चतुविंशतिसंख्यका उत्तम ज्याः सन्ति याश्चाधोलिखिताः स्युः ७, २८ ६३ ११११७४, २४६, ३३७४३८, ५५१, ६७६ , ८११, ६८५, १११४१२&&, १४५३१६३५, १८२४, २०१६, २२१e, २४२४, २६३२, २८४३, ३०५६, ३२७० । नवरदचन्द्राः=१३२&=जिनांशज्या (जिनांशांनां चतुर्विंशतिसंख्यकांशानां परमक्रान्त्यंशानां ज्या) अस्या बहुषु स्थलेषुपयोगित्वात्संख्याः पठिता इति ॥३-८॥ अत्रोपपत्तिः वृत्तपरिधि ३६० चतुर्थांश ६० चतुविंशतिसंख्यकाः क्रमज्या उत्क्रमज्याश्च & ०४६०-२२५'=प्रथमचापम् , २२५',२२५'४२,२२५४३२०००-२४X२२५ ’ २४ चापानां, ज्योत्पत्तिविधिना ३२७० मितत्रिज्यायामाचर्येणाऽऽनीय पठिताः । यथा ३४३८ त्रिज्याय भास्करमेतेन स्वल्पान्तरात् २२५=प्रथमज्या, ततोऽनुपातो यदि