पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ग्रहणे चन्द्रवर्णः ३९५

अध्यायोपसंहारः ३९६

५. सूर्यग्रहणाधिकारः ४००-४५६

आरम्भ प्रयोजनम् ४००

लम्बननत्योर्भावाभावस्थानम् ४०२

लम्बनानयनम् ४१०

स्पष्टलम्बनानयनम् ४१५

स्पष्टदर्शान्ते रविचन्द्रपातानां चालनानि ४१६

इष्टग्रासे ग्रासाकालानयने चन्द्र ग्रहणाद्यो विशेषश्च ४३८

आदेश्यानादेश्ययोर्ग्रहणयोर्नियमः ४४५

स्वप्रशंसा ४४७

विशेष: ४५०

सूर्यग्रहणाधिकारोपसंहारः ४५२

६. उदयास्ताधिकारः ४५७-४७६

आरम्भप्रयोजनम् ४५७

सूर्यसान्निध्यवशेन ग्रहाणां दृश्यादृश्यत्वम् ४५८

आक्षदृक्कर्मानयनम् ४६३

ग्रहाणां कालांशाः ४६७

उदयास्तयोर्गतैष्यदिनानयनम् ४६८

ग्रहाणां नित्योदयास्तसाधनं चन्द्रोदये च विशेषः ४७१

सूर्यासन्नभावेन चन्द्रोदयास्तज्ञानम् ४७२

बुधगुर्वोरुदयास्तयोविशेषः ४७३

शुक्रकालांशेषु विशेषः ४७४

आर्यभटदूषणम् ४७५

अध्यायोपसंहारः ४७६

७. चन्द्रशृंगोन्नत्यधिकारः ४७९-५००

रवेरुपरि चन्द्रोऽस्तीति पुराणमतखण्डनम् ४७९

चन्द्रबिम्बे सितवृद्धिहान्योः कारणम् ४८०

गणितेन शृङ्गोन्नतिज्ञानहेतुः ४८१

शृङ्गोन्नत्यर्थः ४८२

चन्द्रस्य स्पष्टक्रातिज्यासाधनम् ४८३

रविचन्द्रोर्भुजसाधनम् ४८५

शृङ्गोन्नत्युपयुक्त स्पष्टभुजस्य कोटिकर्णयोश्चसाधनम् ४८७