पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

विशेष कथनम् ४९१

परिलेखसूत्रसाधनम् ४९५

चन्द्रादिदर्शनार्थं प्रकार: ४९५

अध्यायोपसंहारः ४९७

८. चन्द्रच्छायाधिकारः ५०१-५१४

आरम्भप्रयोजनम् ५०१

कर्तव्यताकथनम् ५०१

चन्द्रस्य दृश्यादृश्यत्वम् ५०२

चन्द्रोन्नतकालसाधनम् ५०३

चन्द्रशंक्वानयनम् ५०४

रविचन्द्रयोः स्फुटशंक्वानयनम् ५०५

चन्द्रस्य स्फुटच्छायासाधनप्रकारः ५०८

मध्यच्छायासाधनप्रकारः ५०९

अध्यायोपसंहारः ५११

९. ग्रहयुत्यधिकारः ५१५-५६७

ग्रहाणां मध्यमशरकला मध्यमबिम्बकलाः ५१५

ग्रहबिम्बकला स्फुटीकरणम् ५१७

युतिकालज्ञानार्थः चालनफलज्ञानार्थश्च ५२१

चालनफलसंस्कारद्वारा ग्रहयोः समलिप्तीकरणार्थः ५२३

स्फुटपातानयनम् ५२५

गणितागतदेवपातान्मध्यमसंज्ञच्छरसाधनोपायः ५२७

युतिकाले ग्रहशरसाधनम् ५१८

युतिकाले ग्रहयोर्दक्षिणोत्तरान्तरः ५४४

कदम्बप्रोतवृत्तीया युतिर्नशोभनेति दृष्टान्तः ५४४

समप्रोतीययुतिः ५४५

ग्रहयुतौ विशेषः ५५२

ग्रहयुतिकाले लम्बनानयने विशेषः ५५५

ग्रहयुतौ लम्बनानयनम् ५५७

लम्बनसंस्कारार्थं तद्धनर्णत्वम् ५५८

ग्रहयुतौ स्थित्यर्ध विमर्दार्धादिसाधनार्थ: ५६०

स्फुटयुतिसाधनम् ५६१

कदा युतिर्भवतीति कथनम् ५४६

अध्यायोपसंहारः ५६५