पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रकारान्तरेणोन्नतकालः नतकालश्च ३२२

पुनः प्रकारान्तरेण ३२४

नवत्यधिकचापस्योत्क्रमज्या त्रिज्यातोऽधिकाया उत्क्रमज्यायाश्चापः ३२६

दिनार्धोन्नतनतांशसाधनम्, दिनार्धछायानयनम्, मध्यच्छायानयम्, हृत्यादीनां बहुसावनत्वम् ३२८

समशंकुसाधनम् ३३२

प्रकारान्तरेण समशंकुसाधनम् ३३४

सममण्डलच्छायाकर्णसाधनम् ३३६

कोणशंकोरानयनम् ३३८

भुजद्वयज्ञानात्पलभाज्ञानम् ३४७

प्रकारान्तरेण पलभाज्ञानम् ३४९

इष्ट छायावृत्ते पलभाग्रयोः संस्थानम् ३५०

भुजच्छायाभ्यां क्रान्तिनयनम् ३५१

क्रान्तिज्यातो व्यानयनम् ३५३

चन्द्रशृङ्गोन्नतौ रविशंक्वर्थं विशेषः ३५६

उदयास्तसूत्रम् ३५७

शंकुतलानयनम् ३५९

अध्यायोपसंहारः ३६०


४. चन्द्रग्रहणाधिकारः ३६३-३९७

चन्द्रग्रहणारम्भप्रयोजनम् ३६३

तात्कालिकीकरणम् ३६५

तिथ्यन्ते शरकलानयनम् ३६७

रविचन्द्रतमसां बिम्बानि ३७०

ग्रासमानम् ३७३

स्थित्यर्धविमर्दार्धयोरानयनम् ३७४

स्थितिविमर्दार्धयोः स्फुटीकरणम् ३७७

निमीलनोन्मीलनकालानयनम् ३७९

इष्टग्रासानयनम् ३८०

इष्टग्रासात्कालानयनम् ३८२

स्पर्शादिव्यवस्था ३८४

अक्षजवलनसाधनम् ३८६

आयनवलनानयनम् ३८९

स्पष्टवलनम् ३९२