पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२२ ब्राह्मस्फुटसिद्धान्ते द्वापरान्ते निःशेषावभूताबिमासावमा अपि नि:शेष अभूवन् । तत्रैव काले चैत्रादिः स एव ततः प्रभृति शकान्ते ये गता अब्दा गोगैकगुणाः तेष्वभीष्टशककालगतवर्षाणि दत्वा राशिर्यो भवति । तेन कलिगताब्दराशिनैव कर्म कर्तव्यम् । तत्र दिनांशा अवमांशाश्च कल्पाब्दकृतानां तुल्या एवं भवन्ति कलिगताब्ददिनयुतैः सप्तहृतायाः शेषशुक्राद्योऽब्दपतिरियान्विशेषः। भौमादिग्रहमन्दशोध्रपातास्तत्र निःशेष नाभूवन्। अतस्तेषां द्वापरान्ते कल्पगताब्दभगण वधे कलाहृते भगणशुद्धशेषा ये तैरधिकाः कलिगताब्दस्वभगणवधादानयने आचार्येणैव निबद्धम् । अब्दभगणवधिरूपे क्षितिजस्य खत्रयाष्टरससप्तवसुखाग्निवेदयुतादित्याभिरायष्टिाभिः तद्यथा द्वापरान्ते भगणशुद्धशेषं कुजस्य ४३०८७६८००० अथ बुधशीघ्रस्यास्य ४२८८८६६००जीवस्य ४३१३५२००००शुक्रशीघ्रस्य ४३०४४४८००० अथ शनेः ४३०५३१२००० अथ रवि मन्दस्य ६३३१२००००चन्द्रमन्दस्य १५०५६५२३००० । चन्द्रपातस्य १८३८१५०००० शेषणां पुनः कुजादिमन्दपातानामानयनं कल्पगताब्दैरेव कार्यम् । यतस्तेषां बहुभि- रपि वर्धेरन्तरं न भवति । फलानयनेऽतो ग्रन्थगौरवभयान पठितास्तेषां द्वापरान्त भगणशेषशुद्धशेषानां कलिगताब्दस्वभगणवधात् स्वक्षेपकयुतात्कल्प रविवर्धयेल्लब्धं भगणादि फलम् । पृथक्-पृथक् तेन रचिमण्डलान्तिका ग्रहा मध्या भवन्ति शुद्धावम- शेषादिकं सर्वमुक्तवत् कृत्वा ततश्चैत्राद्याः तिथयः शुद्धिविहीना इत्यादिना रविमे षादिकोऽहर्गणः कार्यः। तत इष्टदिने मेषाद्यहर्गणाद्यत्फलं शृगणात् सप्तत्यंशमेका दशलिप्तांश भौम इत्यादिना ग्रन्थेनागच्छति तेन स्वेन फलेनाधिकाः सन्तः इष्टदिनमध्ये भवन्तीतिप्रागेवोक्तत्वात् गतार्थमिति वासनाप्यत्र प्रागेवोक्तेति । वि. भ.-प्राग्वत् ( पूर्ववत् ) कलिगतशुद्धिः साध्याऽथोत्प्रवं यथा कल्प- गतवर्षेभ्यः शुद्धिरानो हा तथैव कलिगतवर्षेभ्यः साध्या तत्र शुक्राद्यो वारोऽब्दा धिपोऽर्थात्कलियुगादौ शुक्रवारसभावाद् वर्षपति: शुक्रवाराद् भवति । उपरि लिखितश्लोकेषु पठिताऊँ मङ्गलादिग्रहाणां (मङ्गलगुरुशनीनां) रविचन्द्रयोर्म न्दोच्चयोःबुधशुक्रयोः शीघ्रोच्चयोश्चन्द्रपातस्य च क्षेपसंज्ञकाः स्युः । अब्द- भगणवधान् ( कलिगतवर्षाणां ग्रहभगणानां च घातात् ) पाठपठितस्वस्व क्षेषयुतात्कल्पवर्षेर्भक्ताद्य भगणादिलब्धं भवेते रविमण्डलान्तिका ( रविवर्षान्त कालिकाः ) मध्यमग्रहा भवेयुस्ते मेषादिद्युगण्फलाधिकाः ( लघ्वहर्गणोत्पन्न ग्रहैर् ता: ) सन्तोऽभीष्टदिने मध्यग्रहा भवेयुरिति ।। ५२५३५४५५५६५७ ॥ रविवर्षान्ते ग्रहानयनार्थमनुपातः क्रियते, यदि कल्पवणैः कल्पग्रहभगणा लभ्यन्ते तदा कल्पगतवर्यः कि समागच्छतीष्टवर्षान्ते भगणादिग्रहस्तत्स्वरूपम् कल्पग्रहभगण कल्पगतवर्षे अत्राचार्येण कल्पगतवर्षाणां खण्डद्वयं (कल्पादितः -