पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमधिकारः १२१ अब ग्रहानयन में विशेष कहते हैं हि- भा.-ग्रहणं नयन में जो तिथि जोड़ते हैं, उन तिथियों में दिन के पाद(चर्यता) तुल्य धटी को घटा कर जोड़ा जाय तब उस पर से जो अहर्गण होता T है उस से साधितग्रह गत राज्यघंकालिक होते हैं । दिनाखून (दिनार्धरहित) तिथि वश से जो अहर्गण होगा उस से साधित ग्रह गतास्तकालिक होते हैं । एवं विषाददिनोनतिथि वश से जो अहर्गण होगा उस से साधित ग्रह गत दिनार्घकालिक होते हैं । दिनोनतिथिवश कर के जो अहर्गण होता है। उस से साधित ग्रह गत दिनदयिक होते हैं। इसी तरह पूर्वापर देश वश से देशान्तर घटी कर के हीन और युन तिथि को यदि अहर्गणानयन में बड़ा जाय तब जो अहर्गण होगा उस से साधित ग्रह अपने देश में तत्तत्कालिक होते हैं, इन सब विषयों में प्राचार्य कथन ही प्रमाण कहा जा सकता है, दूसरा कारण नहीं कह सकते । इfत ॥५१ ॥ एवं कल्पगत कालत् ताकालिकानयनमुक्त्वा इदानीं कलिगमकलान् दर्शयति आर्याषटकेन कलिगतशुद्धिः प्राग्वत्-शुक्र।द्योऽब्दाधिपोऽब्दभगणवधात्। क्षितिजस्य खत्रया ष्टरससप्तवसुसुखाग्निवेद ४३०८७६E०००युतात् ॥५२॥ बुधशत्रस्य खयाम्बररसनन्दाष्टष्टवसुयमोद ४२८८८६६००० । खचतुष्टययमशरगुणशशित्रिवेदैः ४३१३५२००००सुरेन्द्रगुरोः ॥५३। भार्गवशत्रस्याम्बरखखष्टवेदाब्धिखनिकृतैः ४३०४४८०० । भास्करसुतस्य खत्रयरविगुणशरखदहनसमुद्रः ४३०५३१२००० u५४।। खचतुष्टयपक्षेन्दुशुणगुणनवभि ६३३१२०००० रङ्गमन्दस्य । इन्दोः खत्रययमशरनवपञ्चव्योमशरचन्द्रः १५०५e५२००० ॥५॥ खत्रययमनवपञ्चाष्टरासधूतिभिः १८३८५६२००० शशाकपतस्य । कल्पगतभगणघातात्कुञ्जदिमन्दोच्चपातानाम् ॥५६॥ भगणविकल्पवर्षेर्लब्यं रविमण्डलान्तिका मध्याः । मेषादिद्युगणफलाघिका भवन्तीष्टदिनमध्याः ॥५७॥ । बा.भ.–कलियुगादेरारभ्य यो गतः कालोऽभीष्टरविमण्डलान्ते सकले गतास्त स्मात् शुद्धिः प्राग्वद्यथा-कल्पगतात्तद्वदित्यर्थः । एतदुक्तं भवति । यथा कल्पगताब्दा गुणिता रूपाष्टजनैरित्यादिना दिनांशा अवमानि अवमांश कल्पगताब्ददिनयुतेः । सूर्या द्योऽब्दाधिपतिद्विगुणाब्दयोगादधिमांशा: शेषास्तिथयः शुद्धिदिनानीति प्रागानीतं तद्- त्कलिगताब्दैरथानेयम् । किन्तु अत्रायं विशेषः कलिगतदिनयुते शुकाद्योऽध्दपतिर्भवति यतो गुरुदिवसान्ते द्वापरयुगं परिसमाप्तं शुदिनादौ कलियुगं प्रवृत्तं रविचन्द्रौ तत्र