पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ ब्राह्मस्फुटसिद्धान्ते भागा अपतता । अतः शरसप्तवसुभिः सावने रेकादशलिप्ताश्च भवन्ति । एवं सर्व ग्रहाणां मन्दशीघ्रपातानामपि स्वधियाचार्येण त्रैराशिकवासना प्रकल्पिता लघ्वर्थं गणकैरपि यथासम्भवं सर्वेषां योज्यं ततोऽनेन प्रकारेण ग्रहाः राश्यादिकाः समागतास्ते रविमेषादेरारभ्यते । रविमण्डलान्तिकयुतमध्या इति रविमण्डलान्ता वधिः यवस्वनेन मध्यमेन युताः सन्तोऽभीष्टदिनोन्मण्डलकालिका मध्यरेखायां भव न्तीत्यर्थः । भगणान्तिका शेषा इति येषां वर्षातकादहर्गणादानयनं नोक्तं ते शेषाश्चन्द्रवर्जानां मध्यपात रविमण्डलान्तावधिजा एव तेऽभीष्टदिने मध्यमाः भवन्ति यतस्तेषां वर्षमध्ये विशेषो नास्तीति स्वल्पत्वात्तद्गतेरतः किमायासेने स्यर्थः । एवं तावदुन्मण्डलका मध्या आनीताः ॥५०॥ अहर्गेण वि भा. --अंशात्मकश्चन्द्रपातः= अहर्गण, , रविमण्डलान्तिक १६ ९ २००१ युताः रविभगणान्तेऽर्थादविवर्षान्ते पूर्वं ये ग्रह आनीतास्तैरहर्गणोत्पन्नग्रहा युक्ताः तदेष्टदिनोदयकाले मध्या ग्रहा भवन्ति, शेषाः (मन्दोच्चादयः) भगणान्तगा अर्था द्रविवर्धन्तोत्पन्ना एवेष्टदिने बोध्यास्तेषां गत्यल्पत्वादत ।।५०।। अत्रोपषतिः । आचार्यमतेनेक दिने कलादिका चन्द्रपातगतिः=३°१०४८"।२२" एतद्वशेन पूर्वोक्तान्यग्रहादिसाधनोक्तक्रियाकरणेनांशात्मकश्चन्द्रपातः= १६ अहर्गेण +सिद्धयतीति । शेषं भाष्ये स्पष्टं प्रतिपादितमेवेति ॥ ५० ॥ २७०१ अब चन्द्रपातानयन और इष्ट दिन में ग्रहानयन को कहते हैं अह्गैण . अहर्गेण हि.भा--दलोकोक्ति से अंशास्मक चन्द्रपात= , अहर्गणोत्पन १६ २००१ ग्रहों में रविवर्षान्तकालिकग्रहों ( जो कि पहले साधित हैं ) को जोड़ने से इष्ट काल में मध्यम ग्रह होते हैं, शेष ( मन्दोच्चादि ) रविवर्षान्तकालिक जो हैं वही इष्टकालिक भी समझने चाहियें क्योंकि उनकी गति बहुत अल्प है इति ॥ ५० ॥ आचार्यमत से एक दिन में चन्द्रपातगतिकलादिक=३।१०।।४८।२२’’ इससे जैसे पहले तत्तदुग्रहों की दैनन्दिनी गतिवश से साधन किया गया है, उसी तरह साधन