पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारः ११७ ४८८१०५८५८ ततो तो वास्तवभिन्नेना नेन सह योगनरेण लब्धौ विकाराभावात् ४३८३१०१२५० क° . ४८८१०५५८ १ भागमक चन्द्रोच्चम्=& ° ४३८३१०१२५० & _१° ४३२५२७२२-४३८३१०१३५० ४४३८३१०१२५० १. &८५१२७२ =&r३६४४७३११२५० =+स्वल्गन्तरात् । ६४००४ अतोऽहर्गणान्ते चन्द्रोच्चम् = ४' ४००४ उपपन्नम् । इदान चन्द्रपातानयनमिष्टदिने ग्रहानयनं चाह भृगणो नन्दशशाङ, कै: शशिशून्यस्वरयमैश्च शशिपातः । रविमण्डलान्तिकयुता मध्या भगणान्तगाः शेषाः ।। ५० ।। चा. भा.-अथ पातस्य यदि नन्दशशांकसंख्यैः सावनेरेको भागो भवति तदिष्टाहुर्गणेन किमिति पुनश्च शशिन्धस्वरथमसंख्यैर्यदि वासरेको भागो भवति तदिष्टाहरौणेन किमिति फलद्वययोगश्चन्द्रपातः । एवं रविमण्डलान्तादृगेणा- दिष्टादन्यस्मात् वा ग्रहात् फलानयनम् । वासना चात्र भूदिनैः कल्पभगणभा गैश्च प्रदश्यं सर्वेषां भौमस्य मया प्रदश्यते। तद्यथा कल्पार्कसावनदिनानां भौम कल्पभगणभागानां चापवर्तनं कथमपि न शक्यते कर्तुमतो भौमकल्पभगणभागस्य इष्टै: भागंस्तथोनः क्रियते यावद्भूदिनैः सहपवर्तनं प्रयच्छति ते चेष्टभागा नव गुणरसाग्निखरसशून्यत्रिगुणाः ३३०६०३६३७ एतैरूना कल्पे भौमभगणभागाः स्रयमनवागरसद्विवसुपंचाष्ट रसद्विवसवः ८२६८५८२६७६२० जाताः चन्द्राष्टद्विकृतरसषट्सप्तयमेषुरसद्विवसवः ८२६५२७६६४२८१ एतैः भूदिनानामप- वर्तनं प्रयच्छन्ति अतस्तावदपवत्येते एत एव रूपागशरवसुत्रिचन्द्रशराः ७५१३८५७१ अपतता जाता एकादशभूदिवसाः । अथानेनैवापतता जाता एक- विंशतिः एवमिन्दुयमैः सावनेरेकादशभागा भौमस्य भवन्तीदानीं पूवंत्यक्तभागैः षष्टिगुणैः सह भूदिनानामपवर्तनं क्रियते । तद्यथा रसवसुखगुणाग्नित्रिवह्निशून्या- टचन्द्रः १८०३३३३०८६ भूदिवसाः अपतता जाताः शरसप्तवसवः पूर्वंत्यक्त भागैश्च षष्टिमुणा जाताः खवेदाग्निवसुचन्द्रद्विरसगुणाष्टनवचन्द्रः १६८३६२१- ८३४० अपतताः तेनैवापवत्तंकराशिना जाता एकादशलिप्ताः यतः षष्ठमुण