पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारः ११e अहर्गेण , अहर्गण करने से अंशात्मक चन्द्रपात=१६ +२७१ , शेष बातें भाष्य में प्रतिपादित है, इससे आचार्योक्त उपपन्न हुआ, इति ॥ ५० ॥ प्रकारान्तरेणोपपत्तिः अत्रापि प्राग्वदनुपातेन भागात्मिका दैनन्दिनी विलोमा चन्द्रपातगतिः _२३२३१११६८ ४३८३१०१२५० = 0 १८+ १+२०८१०६४२ २११५००२२६ अत्राप्यासन्नमाननयने लब्धयः ०, ८, १ प्रसन्नमानानि ६ , ६ , १ प्रश्रिमेऽवयवत्यागात् । C पातगतिः=१‘+ २३२३१११६८ –१ १४'४३८३१०१२५० १६ १+१ex२३२३१११६८-४३८३१०१२५ १९ १६x४३८३१०१२५० १४४१३६१२१६२–४३८३१०१२५० १६ ८३२७८९२३७५० _१, ३०८१०६४२ १८३२७८६२३७५० =8+१ स्वल्पान्तरात् १६' २७०३ अश्राचार्येण ३ स्थाने १ गृहीतमतोऽस्यां पातगतौ किञ्चिदन्तरं भवितु मर्हति । विद्विभववेचनीयम् । वस्तुतो विचार्यमाणे तथा सति तत्प्रतिविक्रलायां नान्तरं पतति, किन्तु तदग्रेऽन्तरमापद्यते । ग्रन्थकारेण तदुपेक्षितम् । विकलाव- ध्येव ग्रहसाधनत्वविधानात् । मन्मते तु "शशिशून्यस्वरयमै’ रित्यत्र गुणशून्यस्व रयमैरिति पाठः साधीयान्