पृष्ठम्:ब्राह्मस्फुटसिद्धान्तः भागः २.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मस्फुटसिद्धान्ते ८२६५२७६६४२८१, द्वितीयखण्डम्=३३०६०३६३६ अनयोर्योगः तल्पभूदिनभक्तो भागत्मकः कुजो भवति । ११४८२६५२७६६४२८१ + ३३०६०३६३ex६०x११ यया ११X१५७७६१६४५०००० '१५७७६१६४५०००० ४११ =उपपन्नं यथोक्तमिति । ११९, ११ २१८७५ अथवा प्रकारान्तरेणोपत्तिः अत्राप्यनुपातेन भागात्मिका दैनन्दिनी बुधशीघ्रोच्चगतिः १७६३६&&८६८४ ४३८३१०१२५० , ४०४५३६८४°४१२ =४ =T४३८३१०१२५०X १२ १२ =४-+१३ स्वरुपान्तरात् । a =४++"Sripathy K N (सम्भाषणम्)'०७:३४, ७ दिसम्बर २०१७ (UTC)(१) ६५ अतोऽहर्गेणान्ते भागादिक बुधशीघ्रोच्चम्= ४ अ'+ ६व अत्र (१) समी- करणेन भास्कराचयोक्तम् । हि. भा.-प्राचार्य के मत से कल्प में पठिल कुज का भगण-यहां भास्कराचार्य ने में प्रसन्नमान स्वीकार कर यथोक्त रूप से क्रिया करने पर "दिनगणार्धमधो गुणसंगुणं इत्यादि भास्कर का प्रकार और ‘ इस आसन्न मान पर से “अहर्गेणे युगहते” इत्यादि श्रीपति का राश्यादिक कुजानयन उपपन्न होता है ।।४७।। इदानीं गुरुशुक्रशीघ्रोच्चयोरानयनमाह शुगणेषु वधो लिप्ता जीवः कृतशरगुणैः शरकलनः । भागकलाः सितशत्र विषयैर्वसवो द्विषष्ट्याष्टौ ॥ ४८ ॥ चन् भ-तथा जीवस्य, यथैकेन दिनेन पञ्चलिप्तास्तदिष्टाहर्गणेन किमिति । तदिष्टाहर्गणदिनैः कियत्य इति लब्धा फलद्वयान्तररविमण्डलान्तात् गुरुः। शुक्रस्यापि यदि पञ्चभिदनैरष्टौ भागा भवन्ति तदिष्टाहर्गणेन किमिति । पुनर्यदीष्टदिनैरष्टौ लिप्ता भवन्ति तदिष्टाहर्गणेन किमिति फलद्वययोगः शुक्रः।४०।।